Loading...
अथर्ववेद > काण्ड 20 > सूक्त 135

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 6
    सूक्त - देवता - प्रजापतिरिन्द्रश्च छन्दः - स्वराडार्ष्यनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    आदि॑त्या ह जरित॒रङ्गि॑रोभ्यो॒ दक्षि॑णाम॒नय॑न्। तां ह॑ जरितः॒ प्रत्या॑यं॒स्तामु ह॑ जरितः॒ प्रत्या॑यन् ॥

    स्वर सहित पद पाठ

    आदि॑त्या: । ह । जरित॒: । अङ्गिर:ऽभ्य॒: । दक्षि॑णाम् । अनय॑न् ॥ ताम् । ह॑ । जरित॒: । प्रति॑ । आ॑य॒न् ॥ ताम् । ऊं॒ इति॑ । ह॑ । जरित॒: । प्रति॑ । आ॑यन् ॥१३५.६॥


    स्वर रहित मन्त्र

    आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्। तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥

    स्वर रहित पद पाठ

    आदित्या: । ह । जरित: । अङ्गिर:ऽभ्य: । दक्षिणाम् । अनयन् ॥ ताम् । ह । जरित: । प्रति । आयन् ॥ ताम् । ऊं इति । ह । जरित: । प्रति । आयन् ॥१३५.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 6

    भावार्थ -
    अथ देवनीथाख्यः सप्तदशपदसमूहः। भा०- (आदित्या ह) आदित्य, प्रजा से कर आदि लेने वाले राजा और लेनदेन करने वाले वैश्यगण (जरितः-अङ्गिरोभ्यः) विद्यादि के उपदेष्टा विद्वान् पुरुषों को (दक्षिणाम्) दक्षिणा (अनयन्) प्रदान करें। (ताम् ह) उसको या तो (जरितः) विद्वान्जन नहीं लेते और या (ताम् उ ह) उसको वे (जरितः) विद्वान् जन (प्रति आयन्) स्वीकार कर लेते हैं। यह दो विकल्प हैं।

    ऋषि | देवता | छन्द | स्वर - missing

    इस भाष्य को एडिट करें
    Top