अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 5
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - स्वराडार्ष्यनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
प॒त्नी यदृ॑श्यते प॒त्नी यक्ष्य॑माणा जरित॒रोथामो॑ दै॒व। हो॒ता वि॑ष्टीमे॒न ज॑रित॒रोथामो॑ दै॒व ॥
स्वर सहित पद पाठप॒त्नी । यत् । दृ॑श्यते । प॒त्नी । यक्ष्य॑माणा । जरित॒: ।आ । उथाम॑: । दै॒व ॥ हो॒ता । वि॑ष्टीमे॒न । जरित॒: । आ । उथाम॑:। दै॒व ॥१३५.५॥
स्वर रहित मन्त्र
पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव। होता विष्टीमेन जरितरोथामो दैव ॥
स्वर रहित पद पाठपत्नी । यत् । दृश्यते । पत्नी । यक्ष्यमाणा । जरित: ।आ । उथाम: । दैव ॥ होता । विष्टीमेन । जरित: । आ । उथाम:। दैव ॥१३५.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 5
विषय - जीव, ब्रह्म, प्रकृति।
भावार्थ -
(पत्नी) संसार का पालन करने वाली प्रकृति (यक्ष्यमाणा) परमेश्वर से संगत होती हुई (पत्नी इव दृश्यते) पत्नी के समान दिखाई देती है। और (एनाम् विष्टः) इसके भीतर प्रविष्ट परमेश्वर इसमें बलाधान करने वाला होकर (होता) होता, उसका वशकर्ता है। हे (जरितः दैव) स्तुतिशील विद्वन् ! हम (आवदामः) इसी प्रकार जानते हैं अन्यों को प्रवचन करते हैं। इस मन्त्र का शुद्ध पाठ संदिग्ध है। कोष्ठगत पाठ हमारा अनुमित है।
टिप्पणी -
ऋग्वेद परिशिष्टान्तर्गतः प्रवल्हिकापाठः पादटिप्पण्यां प्रदर्शितः।
ग्रीफिथ ह्विटनीराथसेवकलालमुद्रितसंहितासु प्रवल्हिकात आरभ्य ‘आदित्या ह जरति’ इति पर्यन्तो ग्रन्थोऽधोलिखितरूपणोपलभ्यते।
॥ १३३॥ विततौ किरणौ द्वौ तावापिनष्टि पुरुषः। दुन्दुभिमाहनाभ्याम्। न वै कुमारि तत्तथा यथा कुमारि मन्यसे॥ १॥ मातुष्टे किरणौ द्वौ निवृतः पुरुषाद् दृतिः। कोशबिले। न वै०॥२॥ निगृह्य कर्णकौ द्वौ निरायच्छति मध्यमे। रज्जुनि ग्रन्थेर्दानम्। न वै०॥३॥ उत्तानायां शयानायां तिष्ठन्तमवगूहति। उपानहि पादम्। न वै०॥४॥ श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवागूहति। उत्तराञ्जनीमाञ्जन्याम्। न वै०॥५॥ अवश्लक्ष्ण मिव भ्रंशदन्तर्लोमवति हृदे। उत्तराञ्जनीं वर्त्मन्याम्। न वै०॥६॥
॥१३४॥ इहेत्था प्राग्पागुदगधरागासन्ना उदभिर्यथा। अलाबूनि॥१॥ इहे०। वत्साः प्रुषन्त आसते। पृपातकानि॥ २॥ इहे०। स्थालीपाको विलीयते। अश्वत्थपलाशम्॥३॥ सा वै स्पृष्टा विलीयते। विप्रुट॥४॥ इहे०। उष्णे लोहे न लीप्सेथाः। चमसः॥ अशिश्लिक्षुं शिश्लिक्षते॥ पिपीलिकावटः।
॥१३५॥ भुगित्यभिगतः। श्वा॥१॥ शलित्यपक्रान्तः पर्णशदः॥२॥ फलित्यभिष्ठितः। गोशफः॥३॥ वी इमे देवाः अक्रंसताध्वर्यो क्षिप्रं प्रचर। सुषदमिद् गवामस्ति प्रखुद॥४॥.....…………….॥५॥
ऋषि | देवता | छन्द | स्वर - missing
इस भाष्य को एडिट करें