अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 1
अच्छा॑ म॒ इन्द्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत। परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा॑नमू॒तये॑ ॥
स्वर सहित पद पाठअच्छ॑ । मे॒ । इन्द्र॑म् । म॒तय॑: । स्व॒:ऽविद॑: । स॒ध्रीची॑: । विश्वा॑: । उ॒श॒ती: । अ॒नू॒ष॒त॒ ॥ परि॑ । स्व॒ज॒न्ते॒ । जन॑य: । यथा॑ । पति॑म् । मर्य॑म् । न । शु॒न्ध्युम् । म॒घऽवा॑नम् । ऊ॒तये॑ ॥१७.१॥
स्वर रहित मन्त्र
अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत। परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥
स्वर रहित पद पाठअच्छ । मे । इन्द्रम् । मतय: । स्व:ऽविद: । सध्रीची: । विश्वा: । उशती: । अनूषत ॥ परि । स्वजन्ते । जनय: । यथा । पतिम् । मर्यम् । न । शुन्ध्युम् । मघऽवानम् । ऊतये ॥१७.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 1
विषय - परमेश्वरोपासना
भावार्थ -
(उशतीः) कामनायुक्त (जनयः) स्त्रियें (यथा) जिस प्रकार (शुन्ध्युम्) शुद्ध, सुन्दर (मर्यं) मनुष्य को (पतिम्) पतिरूप से प्राप्त करके (ऊतये) अपनी रक्षा के लिये (परिष्वजन्ते) आलिङ्गन करती हैं, उसका आश्रय लेती हैं उसी प्रकार (सध्रीचीः) एक ही साथ समान अर्थ को कहने वाली, (उशतीः) कामनाओं, अभिलाषाओं वाली (स्वविदः) सुखमय परमात्मा को प्राप्त करने वाली (विश्वाः) समस्त (में मतयः) मेरी ज्ञानमय वाणियें (मघवानम्) ऐश्वर्यवान् उस (इन्द्रम्) परमेश्वर की (अनूषत) स्तुति करती हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-१० कृष्ण ऋषिः। १२ वसिष्ठः। इन्द्रो देवता। १-१० जगत्यः। ११,१२ त्रिष्टुभौ। द्वादशर्चं सूक्तम्।
इस भाष्य को एडिट करें