Loading...
अथर्ववेद > काण्ड 20 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 7
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-१७

    आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इ॑व ह्र॒दम्। वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥

    स्वर सहित पद पाठ

    आप॑: । न । सिन्धु॑म् । अ॒भि । यत् । स॒म्ऽअक्ष॑रन् । सोमा॑स । इन्द्र॑म् । कु॒ल्या:ऽइ॑व । ह्र॒दम् ॥ वर्ध॑न्ति । विप्रा॑: । मह॑: । अ॒स्य॒ । सद॑ने । यव॑म् । न । वृ॒ष्टि: । दि॒व्येन॑ । दानु॑ना ॥१७.७॥


    स्वर रहित मन्त्र

    आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम्। वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥

    स्वर रहित पद पाठ

    आप: । न । सिन्धुम् । अभि । यत् । सम्ऽअक्षरन् । सोमास । इन्द्रम् । कुल्या:ऽइव । ह्रदम् ॥ वर्धन्ति । विप्रा: । मह: । अस्य । सदने । यवम् । न । वृष्टि: । दिव्येन । दानुना ॥१७.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 7

    भावार्थ -
    (सिन्धुम् अभि) समुद्र के प्रति (आपः न) जिस प्रकार जलसे भरी नदियां (समक्षरन्) बहती हैं और जिस प्रकार (ह्रदम् इव) बड़े भारी ताल में (कुल्याः इव ) छोटी छोटी जलधाराएं आकर पड़ती हैं। उसी प्रकार (यत्) जब (सोमासः) सौम्य स्वभाव वाले विद्वान् मुमुक्षु जीव (इन्द्रम् अभि सम् अक्षरन्) उस ऐश्वर्यवान् प्रभु परमेश्वर की शरण आते हैं तब वे (विप्राः) विद्वान् जन आनन्द से विशेष रूप से पूर्ण होकर (अस्य) इसके (सादने) शरण में जाकर उसकी ही (महः) कीर्त्ति को (वर्धन्ति) ऐसे बढ़ाते है जैसे (वृष्टिः) वर्षा (दिव्येन दानुना) आकाश से आये जल से (यवं न) जौ को बढ़ाया करती है। राजा के पक्ष में—(सोमासः) विद्वान् लोग (यत् इन्द्रम् समक्षरन्) जब ऐश्वर्यवान् राजा के पास आते हैं तो वे (अस्य सादने महः वर्धन्ति) उसके शरण में आकर यश और महान् सामर्थ्य की वृद्धि करते हैं।

    ऋषि | देवता | छन्द | स्वर - १-१० कृष्ण ऋषिः। १२ वसिष्ठः। इन्द्रो देवता। १-१० जगत्यः। ११,१२ त्रिष्टुभौ। द्वादशर्चं सूक्तम्।

    इस भाष्य को एडिट करें
    Top