अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 3
वि॑षू॒वृदिन्द्रो॒ अमु॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते। तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥
स्वर सहित पद पाठवि॒षु॒ऽवृत् । इन्द्र॑: । अम॑ते: । उ॒त । क्षु॒ध: । स: । इत् । रा॒य: । म॒घऽवा॑ । वस्व॑: । ई॒श॒ते॒ ॥ तस्य॑ । इत् । इ॒मे। प्र॒व॒णे । स॒प्त । सिन्ध॑व: । वय॑: । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य॑ । शु॒ष्मिण॑: ॥१७.३॥
स्वर रहित मन्त्र
विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते। तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥
स्वर रहित पद पाठविषुऽवृत् । इन्द्र: । अमते: । उत । क्षुध: । स: । इत् । राय: । मघऽवा । वस्व: । ईशते ॥ तस्य । इत् । इमे। प्रवणे । सप्त । सिन्धव: । वय: । वर्धन्ति । वृषभस्य । शुष्मिण: ॥१७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 3
विषय - परमेश्वरोपासना
भावार्थ -
(इन्द्रः) ऐश्वर्यवान् परमेश्वर मेघ के समान (अमतेः) दारिद्रय और (क्षुधः) भूख का भी (विषूवृत्) सब प्रकार से नाश करने हारा है। (स इत्) वह ही (मघवा) धनैश्वर्य सम्पन्न (वस्वः) प्रजाओं को बसाने बाले (रायः) धनैश्वर्य का (ईशते) स्वामी है। (इमे सप्त) ये सात (सिन्धवः) गतिशील महान् शक्तियें, ५ भूत, महान् और अहंकार ब्रह्माण्ड में सात वायुएं, शिर में ७ प्राण (प्रवणे) निम्न स्थान में (तस्य) उस (शुष्मिणः) बलशाली (वृषभस्य) सब सुखों के वर्षक परमेश्वर की (इत्) ही (वयः) शक्ति को (वर्धन्ति) बढ़ाते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-१० कृष्ण ऋषिः। १२ वसिष्ठः। इन्द्रो देवता। १-१० जगत्यः। ११,१२ त्रिष्टुभौ। द्वादशर्चं सूक्तम्।
इस भाष्य को एडिट करें