अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 10
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म्। व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
स्वर सहित पद पाठगोभि॑: । त॒रे॒म॒ । अम॑तिम् । दु॒:ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ॥ व॒यम् । राज॑ऽभि: । प्र॒थ॒मा: । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥१७.१०॥
स्वर रहित मन्त्र
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम्। वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
स्वर रहित पद पाठगोभि: । तरेम । अमतिम् । दु:ऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ॥ वयम् । राजऽभि: । प्रथमा: । धनानि । अस्माकेन । वृजनेन । जयेम ॥१७.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 10
विषय - परमेश्वरोपासना
भावार्थ -
हे (पुरुहूत) समस्त प्रजाओं से आदृत ! सत्कारपूर्वक बुलाये जाने योग्य ! (वयम्) हम लोग (गोभिः) गौ आदि पशुओं और उत्तम भूमियों से (अमतिम्) दरिद्रता को (तरेम) दूर करें। और (गोभिः) वेद वाणियों द्वारा (अमतिं) अज्ञान को (तरेम) पार करें। और (वयम्) हम (प्रथमाः) अति श्रेष्ठ होकर (अस्माकेन वृजनेन) अपने निजू शत्रुवारक बल से पुष्ट होकर अपने (राजभिः) राजाओं सहित (धनानि जयेम) ऐश्वयों को विजय करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-१० कृष्ण ऋषिः। १२ वसिष्ठः। इन्द्रो देवता। १-१० जगत्यः। ११,१२ त्रिष्टुभौ। द्वादशर्चं सूक्तम्।
इस भाष्य को एडिट करें