Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 14
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ढा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते। उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्याय नो॒धाः ॥

    स्वर सहित पद पाठ

    अ॒स्य । इत् । ऊं॒ इति॑ । भि॒या । गि॒रय॑: । च॒ । दृ॒ह्ला: । द्यावा॑ । च॒ । भूम॑ । ज॒नुष॑: । तु॒जे॒ते॒ इति॑ ॥ उपो॒ इति॑ । वे॒नस्य॑ । जोगु॑वान: । ओ॒णिम् । स॒द्य: । भु॒व॒त् । वी॒र्या॑य । नो॒धा: ॥३५.१४॥


    स्वर रहित मन्त्र

    अस्येदु भिया गिरयश्च दृढा द्यावा च भूमा जनुषस्तुजेते। उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥

    स्वर रहित पद पाठ

    अस्य । इत् । ऊं इति । भिया । गिरय: । च । दृह्ला: । द्यावा । च । भूम । जनुष: । तुजेते इति ॥ उपो इति । वेनस्य । जोगुवान: । ओणिम् । सद्य: । भुवत् । वीर्याय । नोधा: ॥३५.१४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 14

    भावार्थ -
    (अस्य इत् भिया) इसके ही भय से (गिरयः च दृढाः) समस्त पर्वत दृढ़ होकर बैठे हैं। (अस्य जनुषः च भिया) इस सर्वोत्पादक परमेश्वर के ही बल से (द्यावा च भूमा) आकाश और भूमि दोनों लोक (तुजेते) चल रहे हैं, कांपते हैं। (वेनस्य) इसी प्रज्ञावान् मेधावी, कान्तिमान् परमेश्वर के (ओणिं) रक्षा की (उपो जोगुवानः) नाना प्रकार से प्रार्थना करता हुआ (नोधाः) स्तुतिशील पुरुष (सद्यः वीर्याय भुवत्) शीघ्र ही वीर कर्म करने के लिये समर्थ होजाता है।

    ऋषि | देवता | छन्द | स्वर - नोधा गौतम ऋषिः। इन्द्रो देवता १, २, ७, ९, १४, १६ त्रिष्टुभः। शेषा पंक्तयः। षोडशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top