Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 3
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्येन। मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । त्यम् । उ॒प॒ऽमम् । स्व॒:ऽसाम् । भरा॑मि । आ॒ङ्गू॒षम् । आ॒स्ये॑न ॥ मंहि॑ष्ठम् । अच्छो॑क्तिऽभि: । म॒तो॒नाम् । सु॒वृ॒क्तिऽभि॑: । सू॒रिम् । व॒वृ॒धध्यै॑ ३५.३॥


    स्वर रहित मन्त्र

    अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन। मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । त्यम् । उपऽमम् । स्व:ऽसाम् । भरामि । आङ्गूषम् । आस्येन ॥ मंहिष्ठम् । अच्छोक्तिऽभि: । मतोनाम् । सुवृक्तिऽभि: । सूरिम् । ववृधध्यै ३५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 3

    भावार्थ -
    (अस्मा इत् उ) इस इन्द्र के लिये ही (त्यम्) उस, चिरकाल से स्मरणीय (उपमम् स्वर्षाम्) सुखप्रद, आनन्ददायी, (आंगूषम्) स्तुति वचन को (आस्येन) अपने सुख से (भरामि) प्रस्तुत करूं। और (मतीनां) मनन करने हारे समस्त पुरुषों में सबसे बड़े (महिषम्) महान्, पूजनीय परमेश्वर (सूरिम्) परम मेधावी, सूर्य के समान सर्व प्रेरक परमेश्वर को (सुवृक्तिभिः) दुःखों के निवारण करने हारी (अच्छो क्तिभिः वावृधद्यै) उसकी महिमा की वृद्धि के लिये स्तुति करता हूं।

    ऋषि | देवता | छन्द | स्वर - नोधा गौतम ऋषिः। इन्द्रो देवता १, २, ७, ९, १४, १६ त्रिष्टुभः। शेषा पंक्तयः। षोडशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top