Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 5
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒ सम॑ञ्जे। वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥

    स्वर सहित पद पाठ

    अस्मै॑ । इत् । ऊं॒ इति॑ । सप्ति॑म्ऽइव । अ॒व॒स्‍या । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सम् । अ॒ञ्जे॒ ॥ वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् । गू॒र्तऽश्र॑वसम् । द॒र्माण॑म् ॥३५.५॥


    स्वर रहित मन्त्र

    अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे। वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । सप्तिम्ऽइव । अवस्‍या । इन्द्राय । अर्कम् । जुह्वा । सम् । अञ्जे ॥ वीरम् । दानऽओकसम् । वन्दध्यै । पुराम् । गूर्तऽश्रवसम् । दर्माणम् ॥३५.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 5

    भावार्थ -
    (अस्मै इव इन्द्राय) इस परम ऐश्वर्य वाले के लिये (श्रवस्या) अन्न, यश, कीर्त्ति और ज्ञान की प्राप्ति के लिये जिस प्रकार (सप्तिम्) वेगवान् अश्व को रथ में जोड़ा जाता है उसी प्रकार (इन्द्राय अर्कं) इन्द के लिये अर्चनाकारी मन्त्र को मैं (जुह्वा) स्तुतिशील वाणी से (सम् अञ्जे) प्रकट करता हूं। और (वीरम्) वीर शूर (दानौकसम्) दान के एकमात्र आश्रय (गूर्तश्रवसम्) प्रशस्त कीर्त्तिमान् (पुरां दर्माणम्) शत्रु के गढ़ों के समान भीतरी बन्धन रूप आत्मा के कोशों के तोड़ने वाले उसकी (वन्दध्यै) स्तुति करने के लिये मैं भी उसी (इन्द्राय अर्कं सम् अञ्जे) प्रभु की स्तुति को प्रकट करता हूं।

    ऋषि | देवता | छन्द | स्वर - नोधा गौतम ऋषिः। इन्द्रो देवता १, २, ७, ९, १४, १६ त्रिष्टुभः। शेषा पंक्तयः। षोडशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top