अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 9
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात्। स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥
स्वर सहित पद पाठअ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे । म॒हि॒ऽत्वम् । दि॒व: । पृ॒थि॒व्या: । परि॑ । अ॒न्तरि॑क्षात् ॥ स्व॒ऽराट् । इन्द्र॑: । दमे॑ । आ । वि॒श्वऽगू॑र्त: । सु॒ऽअ॒रि: । अम॑त्र: । व॒व॒क्षे॒ । रणा॑य ॥३५.९॥
स्वर रहित मन्त्र
अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्। स्वराडिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥
स्वर रहित पद पाठअस्य । इत् । एव । प्र । रिरिचे । महिऽत्वम् । दिव: । पृथिव्या: । परि । अन्तरिक्षात् ॥ स्वऽराट् । इन्द्र: । दमे । आ । विश्वऽगूर्त: । सुऽअरि: । अमत्र: । ववक्षे । रणाय ॥३५.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 9
विषय - परमेश्वर का वर्णन।
भावार्थ -
(अस्य इत् इव) इस परमेश्वर का ही (महित्वम्) महान् सामर्थ्य (दिवः प्ररिरिचे) महान् आकाश से भी बढ़ गया है। और (पृथिव्याः) पृथिवी से और (अन्तरिक्षात्) अन्तरिक्ष से भी (परि) परे (प्र रिरिचे) गया हुआ है। (स्वराट्) स्वयं प्रकाशमान (इन्द्रः) ऐश्वर्यवान् (स्वरिः) उत्तम प्रबल शत्रुमान् और (अमत्रः) उत्तम योद्धा के समान चढ़ाई करने में कुशल, (विश्वगूर्त्तः) सबसे वन्दनीय होकर (दमे) दमन करने योग्य शत्रु पर भी (रणाय) संग्राम के लिये (आववक्षे) सब पदार्थों को धारण करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नोधा गौतम ऋषिः। इन्द्रो देवता १, २, ७, ९, १४, १६ त्रिष्टुभः। शेषा पंक्तयः। षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें