अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 7
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वां चार्वन्ना॑। मु॑षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
स्वर सहित पद पाठअ॒स्य । इत् । ऊं॒ इति॑ । मा॒तु: । सव॑नेषु । स॒द्य: । म॒ह: । पि॒तुम् । प॒पि॒ऽवान् । चारु॑ । अन्ना॑ ॥ मु॒षा॒यत् । विष्णु॑: । प॒च॒तम् । सही॑यान् । विध्य॑त् । व॒रा॒हम् । ति॒र: । अद्रि॑म् । अस्ता॑ ॥३५.७॥
स्वर रहित मन्त्र
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना। मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥
स्वर रहित पद पाठअस्य । इत् । ऊं इति । मातु: । सवनेषु । सद्य: । मह: । पितुम् । पपिऽवान् । चारु । अन्ना ॥ मुषायत् । विष्णु: । पचतम् । सहीयान् । विध्यत् । वराहम् । तिर: । अद्रिम् । अस्ता ॥३५.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 7
विषय - परमेश्वर का वर्णन।
भावार्थ -
(अस्य मातुः इत् उ) इस समस्त सृष्टि के कर्त्ता का ही (महः) यह महान् कर्म है, कि वह (सवनेषु) अपने महान् सवनों में, ईश्वरीय सृष्टि उत्पत्ति आदि कार्यों में (पितुं) पालन करने योग्य समस्त संसार रूप सोम को (चारु अन्ना) उत्तम भोज्य अन्नों के समान वह (सद्यः) निरन्तर (पपिवान्) खाता या लीलता ही रहता है। वह (विष्णुः) व्यापक (सहीयान्) सवका वशकर्त्ता (पचतं) परिपक्व कर्म वाले, या पाक करने वाले, अपने आत्मा को साधना द्वारा पकाने वाले मुमुक्षु को (मुषायत्) अचानक ले जाता है। और (अद्रिम् अस्ता) अद्रि, शासन रूप वज्र का (अस्ता) प्रक्षेप्ता वह परमेश्वर ही (तिरः) अपने पास आये (वराहं) श्रेष्ठ ज्ञान से पूर्ण, स्तुतिशील आत्मा को (विध्यत्) विद्ध करता है, उसको अपने प्रेम में वश करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नोधा गौतम ऋषिः। इन्द्रो देवता १, २, ७, ९, १४, १६ त्रिष्टुभः। शेषा पंक्तयः। षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें