अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 19
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
प्र व॑र्तय दि॒वोऽश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि। प्रा॒क्तो अ॑पा॒क्तो अ॑ध॒रादु॑द॒क्तो॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥
स्वर सहित पद पाठप्र । व॒र्त॒य॒ । दि॒व: । अश्मा॑नम् । इ॒न्द्र॒ । सोम॑ऽशितम् । म॒घ॒ऽव॒न् । सम् । शि॒शा॒धि॒ । प्रा॒क्त: । अ॒पा॒क्त: । अ॒ध॒रात् । उ॒द॒क्त: । अ॒भि । ज॒हि॒ । र॒क्षस॑: । पर्व॑तेन ॥४.१९॥
स्वर रहित मन्त्र
प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि। प्राक्तो अपाक्तो अधरादुदक्तोभि जहि रक्षसः पर्वतेन ॥
स्वर रहित पद पाठप्र । वर्तय । दिव: । अश्मानम् । इन्द्र । सोमऽशितम् । मघऽवन् । सम् । शिशाधि । प्राक्त: । अपाक्त: । अधरात् । उदक्त: । अभि । जहि । रक्षस: । पर्वतेन ॥४.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 19
विषय - दुष्ट प्रजाओं का दमन।
भावार्थ -
हे (इन्द्र) राजन् ! (दिवः) आकाश से जिस प्रकार बिजुली तीव्रता से नीचे आती है उसी प्रकार तू (अश्मानम्) अश्मा,लोहसार या फौलाद की बनी तलवार या शस्त्र को (प्र वर्त्तय) भली प्रकार प्रयोग में ला। और हे (मघवन्) ऐश्वर्यवन् ! (सोम-शितं) सोम-न्यायाधीश से तीक्ष्ण किये, दण्डनीय रूप से निर्धारित, दण्डनीय पुरुष को (सं शिशाधि) अच्छी प्रकार से दण्डित कर। और (पर्वतेन) पोरुओं वाले वज्र से या धनुष् से (प्राक्तः) आगे से भी (रक्षसः) राक्षसों का (अभि जहि) विनाश कर।
टिप्पणी -
‘दिवो अश्मा’, (वृ०) ‘प्राक्तादुपाक्तादधरादुक्तादभि’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। इन्द्रासोमौ देवते। रक्षोहणं सूक्तम्। १-३, ५, ७, ८, २१, २४ विराट् जगती। ८-१७, १९, २२, २४ त्रिष्टुभः। २०, २३ भृरिजौ। २५ अनुष्टुप्। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें