Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 23
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॒दपो॑च्छन्तु मिथु॒ना ये कि॑मी॒दिनः॑। पृ॑थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥

    स्वर सहित पद पाठ

    मा । न॒: । रक्ष॑: । अ॒भि॒ । न॒ट् । या॒तु॒ऽमाव॑त् । अप॑ । उ॒च्छ॒न्तु॒ । मि॒थु॒ना । ये । कि॒मी॒दिन॑: । पृ॒थि॒वी । न॒: । पार्थि॑वात् । पा॒तु॒ । अंह॑स: । अ॒न्‍तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥४.२३॥


    स्वर रहित मन्त्र

    मा नो रक्षो अभि नड्यातुमावदपोच्छन्तु मिथुना ये किमीदिनः। पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥

    स्वर रहित पद पाठ

    मा । न: । रक्ष: । अभि । नट् । यातुऽमावत् । अप । उच्छन्तु । मिथुना । ये । किमीदिन: । पृथिवी । न: । पार्थिवात् । पातु । अंहस: । अन्‍तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥४.२३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 23

    भावार्थ -
    (यातुमावत्) पीड़ादायक (रक्षः) दुष्ट पुरुष (नः) हम तक (मा) कभी न (अभि नट्) पहुंचे। (ये) जो (किमीदिनः) दूसरों की जान माल को कुछ भी न जानने वाले (मिथुना) स्त्री पुरुष हैं वे (अप उच्छन्तु) हमसे दूर रहें। (पार्थिवात् अंहसः) पृथिवी सम्बन्धी कष्ट से (पृथिवी) पृथिवी और (दिव्यात्) आकाश सम्बन्धी (अंहसः) कष्ट से (अन्तरिक्षम्) अन्तरिक्ष (अस्मान्) हमारी (पातु) रक्षा करे।

    ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। इन्द्रासोमौ देवते। रक्षोहणं सूक्तम्। १-३, ५, ७, ८, २१, २४ विराट् जगती। ८-१७, १९, २२, २४ त्रिष्टुभः। २०, २३ भृरिजौ। २५ अनुष्टुप्। पञ्चविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top