अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 9
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑। अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥
स्वर सहित पद पाठये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवै॑: । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाभि॑: । अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोम॑: । आ । वा॒ । द॒धा॒तु॒ । नि:ऽऋ॑ते: । उ॒पऽस्थे॑ ॥४.९॥
स्वर रहित मन्त्र
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः। अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे ॥
स्वर रहित पद पाठये । पाकऽशंसम् । विऽहरन्ते । एवै: । ये । वा । भद्रम् । दूषयन्ति । स्वधाभि: । अहये । वा । तान् । प्रऽददातु । सोम: । आ । वा । दधातु । नि:ऽऋते: । उपऽस्थे ॥४.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 9
विषय - दुष्ट प्रजाओं का दमन।
भावार्थ -
(एवैः) अभिलषित अभिप्रायों से (विहरन्तेः) विचरतें हुए (ये) जो लोग (पाकशंसम्) परिपक्व सत्य, यथार्थ बात के उपदेश करने वाले पुरुष को (दूषयन्ति) बदनाम करते या उस पर दोषारोप करते हैं (ये) जो लोग (भद्रम्) अन्यों के कल्याणकारी साधु पुरुष की (स्वधाभिः) अपने स्वार्थों से प्रेरित होकर (दूषयन्ति) निन्दा करते हैं (सोमः) सोम्यगुण युक्त राजा या शान्तस्वभाव का व्यवस्थापक धर्माधिकारी (तान्) उन असत्य दोषारोपकों को (अहये) सांप के या सांप समान क्रुर स्वभाव वाले जल्लाद दण्डकारी को (प्रददातु) सौप दे। (वा) या (निर्ऋतेः) निर्ऋति मृत्यु दण्डकारी विभाग के (उप एत्य) वश में (आ दधातु) कर दें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। इन्द्रासोमौ देवते। रक्षोहणं सूक्तम्। १-३, ५, ७, ८, २१, २४ विराट् जगती। ८-१७, १९, २२, २४ त्रिष्टुभः। २०, २३ भृरिजौ। २५ अनुष्टुप्। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें