Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - जगती सूक्तम् - आत्मा सूक्त

    यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भं वा॒ त्रैष्टु॑भान्नि॒रत॑क्षत। यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ॥

    स्वर सहित पद पाठ

    यत् । गा॒य॒त्रे । अधि॑ । गा॒य॒त्रम् । आऽहि॑तम् । त्रैस्तु॑भम् । वा॒ । त्रैस्तु॑भात् । नि॒:ऽअत॑क्षत । यत् । वा॒ । जग॑त् । जग॑ति । आऽहि॑तम् । प॒दम् । ये । इत् । तत् । वि॒दु: । ते । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शु॒: ॥१५.१॥


    स्वर रहित मन्त्र

    यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभं वा त्रैष्टुभान्निरतक्षत। यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥

    स्वर रहित पद पाठ

    यत् । गायत्रे । अधि । गायत्रम् । आऽहितम् । त्रैस्तुभम् । वा । त्रैस्तुभात् । नि:ऽअतक्षत । यत् । वा । जगत् । जगति । आऽहितम् । पदम् । ये । इत् । तत् । विदु: । ते । अमृतऽत्वम् । आनशु: ॥१५.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 1

    भावार्थ -
    (यद्) जो (१) (गायत्रे) ‘गायत्र’ में (गायत्रं अघि आहितम्) गायत्र स्थित है (वा) और (२) (त्रैष्टुभात्) त्रैष्टुभ से (त्रैष्टुभं) त्रैष्टुभ की (निर् अतक्षत्) रचना की, कल्पना की। (यद् वा) और (३) जो (जगत्याम्) जगती में (जगत्) जगत् (आहितम्) स्थिर है (तत्) उस रहस्य को (ये विदुः) जो विद्वान् लोग जानते हैं (ते) वे (अमृतत्वम् आनशुः) अमृतत्व, मोक्ष पदका भोग करते हैं। (१) ‘इमे वे लोका गायत्रम्’। तां० १६। ११। ११॥ गायत्रोऽयं भूलोकः। कौ० ८। ९॥ गायत्रेऽस्मिन् लोके गायत्रोऽयमग्निरध्यूढः। कौ० १४। २॥ प्राणो गायत्री प्रजननम्। ता० १६। ४। ५॥ प्राणो गायत्रम्। जै० उ० १। ३७। ७॥ अग्निर्वै गायत्री। श० १६। १। १। ५॥ गायत्री ब्राह्मणः ऐ०। १। २८॥ तेजो वै ब्रह्मवर्चसी गायत्रम्। कौ० १७। २। ९॥ वीर्य गायत्री। ता० ७। ३।१३॥ गायत्रम् हि शिरः॥ श० ८। ६। २। ६॥ अष्टाक्षरा गायत्री। ऐ० २। १७॥ चतुर्विंशत्यक्षरा गायत्री। श० ३। ५ । १। १०॥ गायत्री प्राची दिक्। श० २। ३। १। १२॥ गायत्री वसूनां पत्नी। गो० उ० २। ९॥ वसवो गायत्रीं समभरन्। जै० उ० २। १८। ४॥ गायत्रं वै रथन्तरम्। ता० ५। १। १५॥ गायत्रः सप्तदशः स्तोमः। ता० ५। १। १५॥ गायत्रो यज्ञः। गो० पू० ४। २४॥ गायत्रं वै प्रातः सवनम्। गो० उ० ३। १६॥ गायत्रो वै पुरुषः। तै० ३। २१ । १॥ गायत्री और गायत्र शब्द से वैदिक परिभाषा में तीनों लोक, भूलोक, प्राण, अग्नि, ब्राह्मण, ब्रह्मवर्चस् तेज, वीर्य, शिर, मुख, अष्टाक्षर छन्द प्राची दिशा, वसुपत्नी, रथन्तर, सप्तदशस्तोम, यज्ञ, प्रातः सवन, और पुरुष इतने पदार्थ लिये जाते हैं। गायत्र में गायत्र आश्रित है, अर्थात् इस लोक में अग्नि आश्रित है या भूलोक अग्नि पर आश्रित है या ब्राह्मण में ब्रह्मतेज है, पत्नी पुरुष पर आश्रित है, प्रातः सवन यज्ञ में आश्रित है, रथन्तर साम गायत्री छन्द पर आश्रित है। प्राण आत्मा पार्थिव देह में आश्रित है, यह जीवात्मा परमात्मा में आश्रित है। (२) त्रैष्टुभम् — त्रिवृद् वज्रस्तस्य स्तोमम् इवेत्यौपमिकम्॥ दे० ३।१६॥ वज्रः त्रिष्टुप्, त्रैष्टुभ इन्द्रः। कौ० ३। ३॥ त्रैष्टुभो वज्रः। गो० ३। १। १८॥ ऐन्द्रं हि त्रैष्टुभं माध्यन्दिनं सवनम्। ऐ० ६। ११॥ एते वै छन्दसां वीर्यवत्तमे यद् गायत्री च त्रिष्टुप् च। ता० २०। १६। ८॥ बलं वै वीर्यं त्रिष्टुप्। कौ० ७। २॥ ओजो वा इन्द्रियं वीर्यं त्रिष्टुप्। ऐ० १। ५। २८॥ उरः त्रिष्टुप्। श० ८। ६। २।७॥ त्रिष्टुप् छन्दो वै राजन्यः। तै० १। २८॥ क्षत्रं वै त्रिष्टुप् को० ७। १०॥ या राका सा त्रिष्टुप्। ऐ० ३। ४७॥ त्रैष्टुभो हि वायुः। श० ८। ७। ३। १२॥ त्रैष्टुभेऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढ़ः। कौ० १७। ३। यजुषां वायुर्दैवतं तदेव ज्योतिस्त्रैष्टुभं छन्दोऽन्तरिक्षं स्थानम्। गौ० पू० १। २९॥ अपानस्त्रिष्टुप्। तां० ७। ३। ७॥ यः एवायं प्रजननः प्राण एष त्रिष्टुप् श० १९। ३। १। १॥ त्रैष्टुभं चक्षुः। ता० २०। १६। ५॥ आत्मा वै त्रिष्टुप्। श० ६। ४। २। ६॥ त्रैष्टुभः पञ्चदश स्तोमः। तां० ५। २। १४॥ त्रिष्टुप् रुद्राणां पत्नी। गो० उ० २। ९॥ एकादशाक्षरा वै त्रिष्टुप्। कौ० ३। २॥ चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्। श० ८। ५। १। ११॥ त्रिष्टुप् इयं पृथ्वी॥ २। १। २०॥ त्रिष्टुप् असौ द्यौः। श० १। ७। २। १५॥ ‘त्रिष्टुप्’ और ‘त्रैष्टुभ्’ शब्द से वैदिक परिभाषा में तीनों लोक, पृथिवी, अन्तरिक्ष और द्यौः, वज्र, इन्द्र, माध्यन्दिन सवन, ओज, इन्द्रिय, क्षात्रबल, क्षत्रिय, राका, वायु, अपान, प्रजनन, प्राण, चक्षु, उरः स्थल, आत्मा पञ्चदश स्तोम, रुद्रों की पत्नी, ११ अक्षरों का या ४४ अक्षरों का छन्द इतने पदार्थ लिये जाते हैं। ‘त्रैष्टुभ से त्रैष्टुभ की रचना की’ अर्थात् अन्तरिक्ष से वायु प्रकट हुआ, उरस्थल से बल उत्पन्न हुआ, क्षत्रिय में बाहुबल है, इन्द्र में वज्र आश्रित है, आत्मा में इन्द्रिय है, प्रजनन या अपान भी मध्यभाग में आश्रित है और ये भी आत्मा में स्थित हैं, रुद्रों की पत्नी अर्थात् शक्ति रुद्रों में आश्रित है। और जीवात्मा उस परम लोक में आश्रित है। (३) सर्वं वा इदमात्मा जगत्। श० ४। ५। ९। ८॥ इयं पृथिवी जगती। अस्यां हि इदं सर्वं जगत्। श० १। ८। २। ११॥ या सिनीवाली सा जगती। ऐ० ३। ४७॥ जागतो व देश्यः। ऐ० १। २८॥ ता वा एता जगत्यो यद् द्वादशाक्षराणि पदानि। जगती प्रतीची दिक्। श० ८। ३। १। १२॥ जगत्यादित्यानां पत्नी। गो० ३। २। ९॥ साम्नां आदित्य दैवतं तदेव ज्योतिर्जागतं छन्दो द्यौः स्थानम्। गो० पू० १। २९॥ श्रोणी जगत्यः। श० ८। ६। २। ८॥ अवाङ् प्राणः एष जगती। जागतं श्रोत्रम्। ता० २०। १६। ५॥ जागतं वै तृतीयसवनम्। ऐ० ६। २। १२॥ जागता वै ग्रावाणः। कौ० २९। १॥ जगत्येव यशः। वैदिक परिभाषा में ‘जगती’, ‘जाग्रत’ शब्दों से समस्त संसार, आत्मा, पृथिवी, सिनीवाली ब्रह्म, पशु, वैश्य, द्वादशाक्षर छन्द, प्रतीची दिशा, आदित्यों की पत्नी, द्यौः स्थान, अवाङ् प्राण, श्रोत्र, तृतीय सवन, ग्रावा और यश, ये पदार्थ लिये जाते हैं। ‘जगती में जगत् आश्रित है’ अर्थात् समस्त जगत् उसके चलाने वाले परमात्मा में आश्रित, हैं, आदित्य द्यौलोक में स्थित है, अवाङ् प्राण अर्थात् नाभि से नीचे का प्राण, श्रोणी या कूल्हों में स्थित है, पशुगण वैश्यों में या वैश्यवर्ण पशु समद्धि में स्थित है, आदित्य ब्रह्मचारी तृतीय सवन में स्थित है, वर्ष की ब्रह्मचर्य-शक्ति आदित्य ब्रह्मचारियों में स्थित है। श्रोत्र, श्रवण या श्रुतिविद्या का श्रवण-पठन-मनन विद्वानों में स्थित है। इत्यादि।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। गौः, विराड् आत्मा च देवताः। १, ७, १४, १७, १८ जगत्यः। २१ पञ्चपदा शक्वरी। २३, २४ चतुष्पदा पुरस्कृतिर्भुरिक् अतिजगती। २, २६ भुरिजौ। २, ६, ८, १३, १५, १६, १९, २०, २२, २५, २७, २८ त्रिष्टुभः। अष्टाविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top