Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    जग॑ता॒ सिन्धुं॑ दि॒व्यस्कभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत्। गा॑य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा ॥

    स्वर सहित पद पाठ

    जग॑ता । सिन्धु॑म् । दि॒वि । अ॒स्क॒भा॒य॒त् । र॒थ॒म्ऽत॒रे । सूर्य॑म् । परि॑ । अ॒प॒श्य॒त् । गा॒य॒त्रस्य॑ । स॒म्ऽइध॑: । ति॒स्र: । आ॒हु॒: । तत॑: । म॒ह्ना । प्र । रि॒रि॒चे॒ । म॒हि॒ऽत्वा ॥१५.३॥


    स्वर रहित मन्त्र

    जगता सिन्धुं दिव्यस्कभायद्रथंतरे सूर्यं पर्यपश्यत्। गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥

    स्वर रहित पद पाठ

    जगता । सिन्धुम् । दिवि । अस्कभायत् । रथम्ऽतरे । सूर्यम् । परि । अपश्यत् । गायत्रस्य । सम्ऽइध: । तिस्र: । आहु: । तत: । मह्ना । प्र । रिरिचे । महिऽत्वा ॥१५.३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 3

    भावार्थ -
    (१) परमात्मा ने (दिवि) धौलोक, आकाश में (जगता) ‘जगत्’ गतिशक्ति से (सिन्धुम्) सिन्धु गतिशील पदार्थों को (अस्कभायत्) थाम रक्खा है। (२) (रथन्तरे) रथन्तर में (सूर्यम्) ‘सूर्य’ का (परि अपश्यत्) दर्शन किया है। (३) (गायत्रस्य) गायत्र की (तिस्रः समिधः) तीन समिधा, तीन प्रकाशमान् अग्नियां (आहुः) बतलाते हैं। (४) वह परमात्मा (तत:) उन सबसे भी अधिक (महा महित्वा) बढ़े भारी सामर्थ्य से (प्र रिरिचे) सबसे अधिक महान् है। (१) ‘जगता’=जगत् निरन्तर गति से, ‘सिन्धु’ गतिशील पदार्थों को थाम रखा है। अथवा। तद् यदैतैरिदं सर्वं सितं तस्मात् सिन्धवः। जै० उ० १। २९ ९॥ प्राणौ वै सिन्धुच्छन्दः श०८। ५। २५॥ जगत् अर्थात् अन्य आदित्यों की शक्ति से सब के बन्धक सिन्धु आदित्य को आकाश लोक में थामा हैं। (२) रथन्तरं =रसतमं ह वै तद् रथन्तरमित्याचक्षते परोक्षम् श० ९। १। २। ३६॥ अयं पृथिवी लोको रथन्तरम्। ए० ८। १॥ वाग् रथन्तरम्। तां० ७। ६। १७॥ ब्रह्म वै रथन्तरम्। ऐ० ७। १। १२॥ अपानो रथन्तरम्। तां० ७। ६। १४॥ प्रजननं वै रथन्तरम्। ता० ७। ७। १६ ॥ रथन्तरे इति निमित्त सप्तमी। योगी या साधक रसतम परम ब्रह्मपद में उस सूर्य=परम ज्योतिर्मय का दर्शन करता है या पृथ्वी के निमित्त सूर्य को बना देखता है। (३) (गायत्रस्य तिस्रः समिध आहुः) समस्त संसार की तीन प्रकाशमान् अग्नि हैं। अग्नि, विद्युत् और सूर्य। (४) परन्तु वह परमात्मा अपने महान् सामर्थ्य से उनसे भी बड़ा हैं। ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्तिकुतोऽ यमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’॥ कठ० उप०।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। गौः, विराड् आत्मा च देवताः। १, ७, १४, १७, १८ जगत्यः। २१ पञ्चपदा शक्वरी। २३, २४ चतुष्पदा पुरस्कृतिर्भुरिक् अतिजगती। २, २६ भुरिजौ। २, ६, ८, १३, १५, १६, १९, २०, २२, २५, २७, २८ त्रिष्टुभः। अष्टाविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top