Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 31/ मन्त्र 13
    ऋषिः - नारायण ऋषिः देवता - पुरुषो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    3

    नाभ्या॑ऽआसीद॒न्तरि॑क्षꣳ शी॒र्ष्णो द्यौः सम॑वर्त्तत।प॒द्भयां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ२॥ऽअ॑कल्पयन्॥१३॥

    स्वर सहित पद पाठ

    नाभ्याः॑। आ॒सी॒त्। अ॒न्तरि॑क्षम्। शी॒र्ष्णः। द्यौः। सम्। अ॒व॒र्त्त॒त॒ ॥ प॒द्भ्यामिति॑ प॒त्ऽभ्याम्। भूमिः॑। दिशः॑। श्रोत्रा॑त्। तथा॑। लो॒कान् ॥ अ॒क॒ल्प॒य॒न् ॥१३ ॥


    स्वर रहित मन्त्र

    नाभ्याऽआसीदन्तरिक्षँ शीर्ष्णा द्यौः समवर्तत । पद्भ्याम्भूमिर्दिशः श्रोत्रात्तथा लोकाँऽअकल्पयन् ॥


    स्वर रहित पद पाठ

    नाभ्याः। आसीत्। अन्तरिक्षम्। शीर्ष्णः। द्यौः। सम्। अवर्त्तत॥ पद्भ्यामिति पत्ऽभ्याम्। भूमिः। दिशः। श्रोत्रात्। तथा। लोकान्॥ अकल्पयन्॥१३॥

    यजुर्वेद - अध्याय » 31; मन्त्र » 13
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे मनुष्यांनो, ज्याप्रमाणे या पुरूष परमेश्‍वराच्या (नाभ्याः) अवकाशरूप मध्यम सामर्थ्याने (अदन्तरिक्षम्) लोक-लोकान्तराच्या मधल्या भागात असलेला आकाश (आसीत्) उत्पन्न झाला, (शिरः) त्याच्या शिराप्रमाणे असलेल्या उत्तम सामर्थ्याने (द्यौः) प्रकाशमय लोक आणि (पद्भ्यम्) पृथ्वीचे कारणरूप सामर्थ्याने (भूमिः) पृथ्वी (सम्, अवर्त्तत) सम्यकप्रकारे अस्तित्वात आली आणि (श्रोत्ररत्) अवकाशरूप सामर्थ्याने (दिशः) पूर्व आदी दिशांची (अकल्पयन्) निर्मिती ज्याप्रमाणे ईश्‍वराने केली, त्याचप्रमाणे आपल्या सामर्थ्याद्वारे ईश्‍वराने अन्य (लोकान्) लोक-लोकांतरांची उत्पत्ती केली, असे जाणा. ॥13॥

    भावार्थ - भावार्थ - हे मनुष्यांनो, या सृष्टीत जे जे कार्यरूप पदार्थ म्हणजे (पर्वत, नदी, शरीर, पशू-प्राणी आदी) निर्मित वा उत्पन्न पदार्थ आहेत, ते सर्व त्या विराट रूप कार्यकारणाचा अवयवरूप आहे, असे जाणा. ॥13॥

    इस भाष्य को एडिट करें
    Top