Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 31/ मन्त्र 10
    ऋषिः - नारायण ऋषिः देवता - पुरुषो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    4

    यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन्।मुखं॒ किम॑स्यासी॒त् किं बा॒हू किमू॒रू पादा॑ऽउच्येते॥१०॥

    स्वर सहित पद पाठ

    यत्। पुरु॑षम्। वि। अद॑धुः। क॒ति॒धा। वि। अ॒क॒ल्प॒य॒न् ॥ मुख॑म्। किम्। अ॒स्य॒। आ॒सी॒त्। किम्। बा॒हूऽइति॑ बा॒हू। किम्। ऊ॒रूऽइत्यू॒रू। पादौ॑। उ॒च्ये॒ते॒ऽइत्यु॑च्येते ॥१० ॥


    स्वर रहित मन्त्र

    यत्पुरुषँव्यदधुः कतिधा व्यकल्पयन् । मुखङ्किमस्यासीत्किम्बाहू किमूरू पादाऽउच्येते ॥


    स्वर रहित पद पाठ

    यत्। पुरुषम्। वि। अदधुः। कतिधा। वि। अकल्पयन्॥ मुखम्। किम्। अस्य। आसीत्। किम्। बाहूऽइति बाहू। किम्। ऊरूऽइत्यूरू। पादौ। उच्येतेऽइत्युच्येते॥१०॥

    यजुर्वेद - अध्याय » 31; मन्त्र » 10
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे विद्वज्जनहो, (यत्) ज्या (पुरूषम्) पूर्ण परमेश्‍वराला तुम्ही (वि, अदधुः) विशेषत्वाने धारण करता (म्हणजे त्या विषयीचे संपूर्ण ज्ञान तुम्हाला आहे, तर त्याचे वर्णन (कतिधा) किती प्रकाराने (वि, अकल्पयन् सांगितले जाते (ते आम्हांस सांगा) (सांगा की) (अस्य) या ईश्‍वराच्या सृष्टीत (मुखम्) मुखाप्रमाणे श्रेष्ठ (क्किम्) कोण (आसीत्) आहे? (बाहू) भुजाप्रमाणे शक्ति धारण करणारा (किम्) कोण आहे? (उरू) जंघा वा (किम्) गुडघ्याप्रमाणे कार्य करणारा (किम्) कोण आणि (पादौ) पायाप्रमाणे निम्नस्थानी (किम्) असलेला (किम्) कोणाला (उच्यते) म्हटले जाते? (ते सांगा) ॥10॥

    भावार्थ - भावार्थ - हे विद्वज्जनहो, या संसारात ईश्‍वराचे सामर्थ्य अमाप वा असंख्य आहे. त्या समुदायात (समाजात) उत्तम अंग मुख, बाहु आदी अंगे कोणती आहेत? ते सांगा. ॥10॥

    इस भाष्य को एडिट करें
    Top