Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 31/ मन्त्र 6
    ऋषिः - नारायण ऋषिः देवता - पुरुषो देवता छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    5

    तस्मा॑द्य॒ज्ञात् स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम्।प॒शूँस्ताँश्च॑क्रे वाय॒व्यानार॒ण्या ग्रा॒म्याश्च॒ ये॥६॥

    स्वर सहित पद पाठ

    तस्मा॑त्। य॒ज्ञात्। स॒र्व॒हुत॒ इति॑ सर्व॒ऽहुतः॑। सम्भृ॑त॒मिति॒ सम्ऽभृ॑तम्। पृ॒ष॒दा॒ज्यमिति॑ पृषत्ऽआ॒ज्यम्। प॒शून्। तान्। च॒क्रे॒। वा॒य॒व्या᳖न्। आ॒र॒ण्याः। ग्रा॒म्याः। च॒। ये ॥६ ॥


    स्वर रहित मन्त्र

    तस्माद्यज्ञात्सर्वहुतः सम्भृतम्पृषदाज्यम् । पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥


    स्वर रहित पद पाठ

    तस्मात्। यज्ञात्। सर्वहुत इति सर्वऽहुतः। सम्भृतमिति सम्ऽभृतम्। पृषदाज्यमिति पृषत्ऽआज्यम्। पशून्। तान्। चक्रे। वायव्यान्। आरण्याः। ग्राम्याः। च। ये॥६॥

    यजुर्वेद - अध्याय » 31; मन्त्र » 6
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे मनुष्यांनो, (तस्मात्) त्या (सर्वहुतः) सर्वांद्वारे जो ग्रहणीय वा नजरणीय आहे, अशा त्या (यज्ञात्) पूजनीय पुरूष परमात्मयापासून (पृषदाज्यम्) दही आदी खाद्य भोज्य पदार्थ (सम्भृतम्) निर्माण झाले (वा परमेश्‍वराने मनुष्यासाठी उपभोग्य पदार्थ उत्पन्न केले) तसेच (ये) जे (आरण्या:) वन्य पशू सिंह आदी (च) आणि (ग्राम्याः) ग्रामाचे गौ आदी पाळीव पशू आहेत (तान्) त्या (वायव्यान्) वायू प्रमाणे गुण असलेले (वायूवर जीवन जगणार) (पशून्) पशू (चक्रे) परमेश्‍वराने उत्पन्न केले. हे मनुष्यांनो तुम्ही त्या परमेश्‍वराला यर्थाथ रूपात जाणून घ्या. ॥6॥

    भावार्थ - भावार्थ - सर्वांचा ग्रहणीय जो परमेश्‍वर,त्याने सर्व जगाच्या हिताकरिता दही आदी भोज्य पदार्थ आणि ग्राम्य व तसेच वन्य पशू उत्पन्न केले आहेत, तुम्ही त्या ईश्‍वराचीच उपासना करा. ॥6॥

    इस भाष्य को एडिट करें
    Top