Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 15
    ऋषिः - दधिक्रावा ऋषिः देवता - बृहस्पतिर्देवता छन्दः - जगती, स्वरः - निषादः
    4

    उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं॑ न वेरेनु॑वाति प्रग॒र्धिनः॑। श्ये॒नस्ये॑व॒ ध्रज॑तोऽअङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः॒ स्वाहा॑॥१५॥

    स्वर सहित पद पाठ

    उ॒त। स्म॒। अ॒स्य॒। द्रव॑तः। तु॒र॒ण्य॒तः। प॒र्णम्। न। वेः। अनु॑। वा॒ति॒। प्र॒ग॒र्धिन॒ इति॑ प्रऽग॒र्धिनः॑। श्ये॒नस्ये॒वेति॑ श्ये॒नस्य॑ऽइव। ध्रज॑तः। अ॒ङ्क॒सम्। परि॑। द॒धि॒क्राव्ण॒ इति॑ दधि॒ऽक्राव्णः॑। स॒ह। ऊ॒र्जा। तरित्र॑तः स्वाहा॑ ॥१५॥


    स्वर रहित मन्त्र

    उत स्मास्य द्रुवतस्तुरणयतः पर्णन्न वेरनुवाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसम्परि दधिक्राव्णः सहोर्जा तरित्रः स्वाहा ॥


    स्वर रहित पद पाठ

    उत। स्म। अस्य। द्रवतः। तुरण्यतः। पर्णम्। न। वेः। अनु। वाति। प्रगर्धिन इति प्रऽगर्धिनः। श्येनस्येवेति श्येनस्यऽइव। ध्रजतः। अङ्कसम्। परि। दधिक्राव्ण इति दधिऽक्राव्णः। सह। ऊर्जा। तरित्रतः स्वाहा॥१५॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 15
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे राजपुरुषहो, जो माणूस (वा वीर पुरुष) (ऊर्जा) पराक्रम आणि (स्वान) सत्याचरणा (सह) सह (या खालील पदार्थाप्रमाणे गती करतो, तोच शत्रूंवर विजय मिळवू शकतो त्या वस्तू वा प्राणी कोणते?) (अस्य) या (द्रवत:) रसभरित वृक्षाच्या पानाप्रमाणे, आणि (तरूण्यत:) तीव्र वेगाने उडणार्‍या (वे:) पक्ष्याच्या (पर्णम्) पंखा (न) प्रमाणे (उत) आणि (प्रगर्धिन:) अत्यंत कामना करीत (ध्रजत:) झपाटा मारणार्‍या (श्येनस्थेव) बहिरी ससाण्याप्रमाणे, तसेच (तरित्रत:) अति वेगवान (दधिक्राष्ण:) अश्वाप्रमाणे (अड्कसम्) मार्गात अंकित चिन्हाप्रमाणे (परि) (अनु) (वति) अत्यंत नियमबद्ध, क्रमबद्ध पद्धतीने मार्गावर पुढे पुढे जातो (स्म) तोच माणूस वा वीरपुरुष शत्रूंना पराजित करू शकतो. ॥15॥

    भावार्थ - भावार्थ - या मंत्रात उपमा अलंकार आणि वाचकलुप्तोपमा अलंकार आहेत. जो वीर पुरुष नीलकंठ, ससाणा आणि घोड्याप्रमाणे पराक्रमी असतात, त्यांचे सर्व शत्रू विनाश पावतात ॥15॥

    इस भाष्य को एडिट करें
    Top