Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 32
    ऋषिः - तापस ऋषिः देवता - पूषादयो मन्त्रोक्ता देवताः छन्दः - कृति, स्वरः - निषादः
    3

    पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ऽउद॑जय॒त् ताऽउज्जे॑षꣳ सवि॒ता षड॑क्षरेण॒ षड् ऋ॒तूनुद॑जय॒त् तानुज्जे॑षं म॒रुतः स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् प॒शूनुद॑जयँ॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त् तामुज्जे॑षम्॥३२॥

    स्वर सहित पद पाठ

    पू॒षा। पञ्चा॑क्षरे॒णेति॒ पञ्च॑ऽअक्षरेण। पञ्च॑। दिशः॑। उत्। अ॒ज॒य॒त्। ताः। उत्। जे॒ष॒म्। स॒वि॒ता। षड॑क्षरे॒णेति॒ षट्ऽअ॑क्षरेण। षट्। ऋ॒तून्। उत्। अ॒ज॒य॒त्। तान्। उत्। जे॒ष॒म्। म॒रुतः॑। स॒प्ताक्ष॑रे॒णेति॑ स॒प्तऽअ॑क्षरेण। स॒प्त। ग्रा॒म्यान्। प॒शून्। उत्। अ॒ज॒य॒न्। तान्। उत्। जे॒ष॒म्। बृह॒स्पतिः॑। अ॒ष्टाक्ष॑रे॒णेत्य॒ष्टऽअक्ष॑रेण। गा॒य॒त्रीम्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म् ॥३२॥


    स्वर रहित मन्त्र

    पूषा पञ्चाक्षरेण पञ्च दिशऽउदजयत्ता ऽउज्जेषँ सविता षडक्षरेण षडृतूनुदजयत्तानुज्जेषम्मरुतः सप्ताक्षरेण सप्त ग्राम्यान्पशूनुदजयँस्तानुज्जेषम्बृहस्पतिरष्टाक्षरेण गायत्रीमुदजयत्तामुज्जेषम् ॥


    स्वर रहित पद पाठ

    पूषा। पञ्चाक्षरेणेति पञ्चऽअक्षरेण। पञ्च। दिशः। उत्। अजयत्। ताः। उत्। जेषम्। सविता। षडक्षरेणेति षट्ऽअक्षरेण। षट्। ऋतून्। उत्। अजयत्। तान्। उत्। जेषम्। मरुतः। सप्ताक्षरेणेति सप्तऽअक्षरेण। सप्त। ग्राम्यान्। पशून्। उत्। अजयन्। तान्। उत्। जेषम्। बृहस्पतिः। अष्टाक्षरेणेत्यष्टऽअक्षरेण। गायत्रीम्। उत्। अजयत्। ताम्। उत्। जेषम्॥३२॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 32
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - (विद्वान प्रजाजन म्हणत आहे) हे राजन्, (पूषा) चंद्राप्रमाणे सर्वांना पोषण देणारे आपण, ज्याप्रमाणे (पंचाक्षरेण) पाच अक्षरी दैवी पंक्ति छंदाद्वारे (पंच) पूर्व, पश्चिम, उत्तर, दक्षिण या चार आणि वरची खालची अशी एक एकूण पाच (दिश:) दिशांना (उदजयत्) आपल्या शुभ्र सुकीर्तीने परिपूर्ण करीत आहात, तसे मी देखील (ता:) त्या दिशांत (उज्जेषयम्) माझी किर्तीचा प्रसार करण्यास प्रयत्न करावेत. हे राजन्, (सविता) सूर्याप्रमाणे तेजस्वी आपण, जसे (षडक्षरेण) सहा अक्षरी दैवी त्रिष्टुप् छंदाद्वारे (षट्) सहा (ऋतून) वसंत आदी ऋतूंना (उदजयत्) शुद्ध करीत आहात, तसे मी देखील (तान्) त्या ऋतूंना (उज्जेषम्) शुद्ध करावे-हे सभाजनहो, (मसत:) वायूप्रमाणे प्राणदायी आपण, जसे (सप्ताक्षरेण) सात अक्षरी दैवी जगती छंदाद्वारे (सप्त) (ग्राम्यान्) (पशून्) गांवातील पाळीव सात प्राण्यांना (गाय, घोडा, म्हैस, उंट, शेळी, मेंढी आणि गाढव) (उदजयत्) वाढविता (या वंशाचे उत्पादन वाढविण्यास यत्न करता) मी देखील (तान्) त्या प्राण्यांचे संरक्षण, उत्पादन करावे. हे सभेश (सभापती), (बृहस्पति:) समस्त विद्यांचे ज्ञाता विद्वानाप्रमाणे आपण जसे (अष्टाक्षरेण) आठ अक्षरी याजुषी अनुष्टुप् छंदाद्वारे (गायत्रीम्) यशो गान वा प्रार्थना करणार्‍याचे रक्षण करणार्‍या विद्वान् स्त्रीला (उदजयत्) प्रतिष्ठा देता, त्याप्रमाणे मी देखील (ताम्) त्या विदुषी स्त्रीला (उज्जेषम्) आदर-सम्मान देईन. ॥32॥

    भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. जो राजा सर्वांचे पोषण करतो, सर्व दिशांमध्ये ज्याचे यश प्रसृत आहे, जो ऐश्वर्ययुक्त आहे, संभासंचालन कार्यात चतुर आहे, पशुधनरक्षक आहे आणि वेदविद् आहे, अशा मनुष्याला प्रजेने आणि सेनेतील लोकांनी अधिष्ठाता वा अध्यक्ष करावे आणि राष्ट्रोन्नती साधावी. (राष्ट्राध्यक्ष नेमावे वा निवडावे) ॥32॥

    इस भाष्य को एडिट करें
    Top