ऋग्वेद - मण्डल 10/ सूक्त 114/ मन्त्र 6
ऋषि: - सध्रिर्वैरुपो धर्मो वा तापसः
देवता - विश्वेदेवा:
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
ष॒ट्त्रिं॒शाँश्च॑ च॒तुर॑: क॒ल्पय॑न्त॒श्छन्दां॑सि च॒ दध॑त आद्वाद॒शम् । य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयन्ति ॥
स्वर सहित पद पाठष॒ट्ऽत्रिं॒शान् । च॒ । च॒तुरः॑ । क॒ल्पय॑न्तः । छन्दां॑सि । च॒ । दध॑तः । आ॒ऽद्वा॒द॒शम् । य॒ज्ञम् । वि॒ऽमाय॑ । क॒वयः॑ । म॒नी॒षा । ऋ॒क्ऽसा॒माभ्या॑म् । प्र । रथ॑म् । व॒र्त॒य॒न्ति॒ ॥
स्वर रहित मन्त्र
षट्त्रिंशाँश्च चतुर: कल्पयन्तश्छन्दांसि च दधत आद्वादशम् । यज्ञं विमाय कवयो मनीष ऋक्सामाभ्यां प्र रथं वर्तयन्ति ॥
स्वर रहित पद पाठषट्ऽत्रिंशान् । च । चतुरः । कल्पयन्तः । छन्दांसि । च । दधतः । आऽद्वादशम् । यज्ञम् । विऽमाय । कवयः । मनीषा । ऋक्ऽसामाभ्याम् । प्र । रथम् । वर्तयन्ति ॥ १०.११४.६
ऋग्वेद - मण्डल » 10; सूक्त » 114; मन्त्र » 6
अष्टक » 8; अध्याय » 6; वर्ग » 17; मन्त्र » 1
Acknowledgment
अष्टक » 8; अध्याय » 6; वर्ग » 17; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(षट्त्रिंशान्) सोमयज्ञ में छत्तीस हेमन्त के दिनों (चतुरः-च) और चार दिन अन्य एवं चालीस दिन “चिल्ला के दिनों” (कल्पयन्तः) सम्पादित करते हुए तथा (छन्दांसि च) और सात गायत्री आदि छन्दों को (दधतः-आद्वादशम्) बारह संख्या तक पाँच अतिछन्दों को धारण करते हुए (यज्ञं विमाय) सोम ओषधि यज्ञ या ब्रह्मयज्ञ को विशेषरूप से धारण करके (मनीषा) बुद्धि से (ऋक्सामाभ्याम्) ऋग्वेद सामवेद मन्त्रों की गीतियों से या स्तुति उपासना द्वारा (रथम्) रमण-आरम्भ (प्र वर्तयन्ति) चलाते हैं ॥६॥
भावार्थ
हेमन्त के चालीस दिनों में गायत्री आदि सात छन्दों और पाँच अतिछन्दों को मिलाकर बारह छन्दों से ऋग्वेदमन्त्रों और सामवेदमन्त्रों की गीतियों से सोमौषधियज्ञ तथा स्तुति उपासना द्वारा ब्रह्मयज्ञ करना चाहिये ॥६॥
संस्कृत (1)
पदार्थः
(षट्त्रिंशान्-चतुरः-च कल्पयन्तः) सोमयागे हैमन्तिकान्-षट्त्रिंशान् दिवसान् तत्र चतुरो दिवसान् च सम्पादयन्तश्चत्वारिंशान् दिवसान् योजयन्ति तथा (छन्दांसि च दधतः-आद्वादशम्) गायत्रीप्रभृतीनि सप्तछन्दांसि द्वादशसङ्ख्यायावदिति तत्र सप्तसु छन्दःसु पञ्चातिछन्दांसि कल्पयित्वा संयोज्य वा (यज्ञं विमाय) सोमौषधियज्ञं ब्रह्मयज्ञं च विशेषेण धारयित्वा (मनीषा) बुद्ध्या (ऋक्सामाभ्याम्) ऋङ्मन्त्रसाममन्त्रगीतिभ्यां “ऋच्यध्यूढं साम गीयते” [छान्दोग्य०] स्तुत्युपासनाभ्यां वा (रथम्) रमणमारम्भं (प्र वर्तयन्ति) चालयन्ति ॥६॥
English (1)
Meaning
Visualising and re-structuring the modes and manifestations of the Soma spirit through thirty-six and four poetic structures bearing upto the twelfth of the forms, having enacted the yajna with their thought and imagination, the sages accomplish the yajnic cycle with Rks and Samans.
मराठी (1)
भावार्थ
हेमंताच्या चाळीस दिवसात गायत्री इत्यादी सात छंदांनी व पाच अतिछदांनी मिळून बारा छन्दांनी ऋग्वेद मंत्र व सामवेद मंत्राच्या गीतीने सोमौषधी यज्ञ व स्तुती उपासनेद्वारे ब्रह्मयज्ञ केला पाहिजे. ॥६॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal