Loading...
ऋग्वेद मण्डल - 10 के सूक्त 62 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 8
    ऋषि: - नाभानेदिष्ठो मानवः देवता - सावर्णेर्दानस्तुतिः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु । यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते ॥

    स्वर सहित पद पाठ

    प्र । नू॒नम् । जा॒य॒ता॒म् । अ॒यम् । मनुः॑ । तोक्म॑ऽइव । रो॒ह॒तु॒ । यः । स॒हस्र॑म् । श॒तऽअ॑श्वम् । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥


    स्वर रहित मन्त्र

    प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु । यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥

    स्वर रहित पद पाठ

    प्र । नूनम् । जायताम् । अयम् । मनुः । तोक्मऽइव । रोहतु । यः । सहस्रम् । शतऽअश्वम् । सद्यः । दानाय । मंहते ॥ १०.६२.८

    ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 8
    अष्टक » 8; अध्याय » 2; वर्ग » 2; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (अयं मनुः) यह मननशील विद्वान् ज्ञानदाता (नूनं प्रजायताम्) अवश्य प्रसिद्ध होवे (तोक्म-इव रोहतु) अल्प आयुवाले बालक के समान बढ़े (यः शताश्वं सहस्रम्) जो सौ संख्या घोड़ोंवाले वह भी सहस्रगुणित जितने ज्ञान (दानाय सद्यः-मंहते) दान के लिये तुरन्त प्रवृत्त हो ॥८॥

    भावार्थ

    ज्ञान का प्रदान करनेवाला दिनोंदिन बढ़े, छोटे बालक जिससे सहस्रगुणित ज्ञान आदान करने को समर्थ हो सकेगा ॥८॥

    संस्कृत (1)

    पदार्थः

    (अयं मनुः-नूनं प्रजायताम्) एष मननशीलो विद्वान् ज्ञानदाताऽवश्यं प्रसिद्धो भवतु (तोक्म-इव रोहतु) अपत्यम्-अल्पायुष्कं नवजातं बालकमिव वर्धताम् “तोक्म-अपत्यनाम” [निघ० २।२] (यः शताश्वं सहस्रम्) यः शतसङ्ख्याश्वकं तदपि सहस्रमिव ज्ञानम् “सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते” [मनु० ४।२२३] (दानाय सद्यः-मंहते) दानाय सद्यः प्रवर्तते ॥८॥

    English (1)

    Meaning

    May this man, for sure, arise and grow like a germinating seed in fertile soil, who creates and gives a thousand gifts of hundred horse-power achievement straight to be dedicated to charitable good.

    मराठी (1)

    भावार्थ

    ज्ञान प्रदान करणारा विद्वान वरचेवर उन्नत व्हावा. ज्यामुळे लहान बालकही सहस्रगुणित ज्ञान प्रदान करण्यास समर्थ होऊ शकेल. ॥८॥

    Top