ऋग्वेद - मण्डल 2/ सूक्त 14/ मन्त्र 10
अध्व॑र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म्। वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स॑न्तं॒ भूयो॑ यज॒तश्चि॑केत॥
स्वर सहित पद पाठअध्व॑र्यवः । पय॑सा । ऊधः॑ । यथा॑ । गोः । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् । वेद॑ । अ॒हम् । अ॒स्य॒ । निऽभृ॑तम् । मे॒ । ए॒तत् । दित्स॑न्तम् । भूयः॑ । य॒ज॒तः । चि॒के॒त॒ ॥
स्वर रहित मन्त्र
अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम्। वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत॥
स्वर रहित पद पाठअध्वर्यवः। पयसा। ऊधः। यथा। गोः। सोमेभिः। ईम्। पृणत। भोजम्। इन्द्रम्। वेद। अहम्। अस्य। निऽभृतम्। मे। एतत्। दित्सन्तम्। भूयः। यजतः। चिकेत॥
ऋग्वेद - मण्डल » 2; सूक्त » 14; मन्त्र » 10
अष्टक » 2; अध्याय » 6; वर्ग » 14; मन्त्र » 4
Acknowledgment
अष्टक » 2; अध्याय » 6; वर्ग » 14; मन्त्र » 4
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह।
अन्वयः
हे अध्वर्यवो यूयं यथा गोः पयसोधस्तथा सोमेभिरीं पीत्वा पृणत यथा भोजमिन्द्रमहं वेदाऽस्य निभृतं जानीयां तथा यूयं विजानीत यं म एतद्दित्सन्तं यजतश्च यथाहं वेद तथैतं भूयो यश्चिकेत तं पृणत ॥१०॥
पदार्थः
(अध्वर्यवः) महौषधिनिष्पादकाः (पयसा) दुग्धेन (ऊधः) स्तनाधारः (यथा) (गोः) धेनोः (सोमेभिः) सोमाद्योषधिभीर्भक्षिताभिः (ईम्) जलम् (पृणत) तृप्यत। अत्रापि दीर्घः (भोजम्) भोक्तारम् (इन्द्रम्) ऐश्वर्यवन्तम् (वेद) जानीयाम् (अहम्) (अस्य) (निभृतम्) निश्चितपोषणम् (मे) मम (एतत्) (दित्सन्तम्) दातुमिच्छन्तम् (भूयः) बहु (यजतः) सङ्गतान् (चिकेत) विजानीयात् ॥१०॥
भावार्थः
अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्या यथा गावो घासादिकं जग्ध्वा दुग्धं जनयन्ति तथा महौषधीनां सङ्ग्रहं कृत्वा श्रेष्ठान्यौषधानि निष्पादयेयुः ॥१०॥
हिन्दी (1)
विषय
फिर उसी विषय को अगले मन्त्र में कहा है।
पदार्थ
हे (अध्वर्यवः) बड़ी-२ ओषधियों के सिद्ध करनेवाले जनो तुम (यथा) जैसे (गोः) गौ के (पयसा) दूध से (ऊधः) ऐन भरा होता है वैसे (सोमेभिः) खाई हुई सोमादि ओषधियों के साथ (ईम्) जल को पी के (पृणत) तृप्त होओ जैसे (भोजम्) भोजन करनेवाले (इन्द्रम्) ऐश्वर्यवान् को (अहम्) मैं (वेद) जानूँ (अस्य) इसकी (निभृतम्) निश्चित पुष्टि को जानूँ वैसे तुम जानो जिस (मे) मेरे (एतत्) इस पूर्वोक्त पदार्थ के (दित्सन्तम्) देनेवाले का (यजतः) संग करते हुए जनों को जैसे मैं जानूँ वैसे इस विषय को (भूयः) बार-२ जो (चिकेत) जाने उसको तृप्त करो ॥१०॥
भावार्थ
इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। मनुष्य जैसे गौयें घास आदि को खा कर दूध उत्पन्न करती हैं, वैसे महौषधियों का संग्रह कर श्रेष्ठ औषधियों को सिद्ध करें ॥१०॥
मराठी (1)
भावार्थ
या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जशा गायी तृण वगैरे खाऊन दूध उत्पन्न करतात तसे माणसांनी महौषधींचा संग्रह करून श्रेष्ठ औषधींना सिद्ध करावे. ॥ १० ॥
English (1)
Meaning
High priests of the yajna of white revolution and herbal essences, let the streams of soma flow for health and joy and surfeit Indra, the mighty order of humanity. Let the order overflow with food and drink like the cow’s udders with milk. I know him and the wealth he holds for me. Join him, let everyone know and serve him for his creation and generosity, and let all carry on the effort in unison.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal