Loading...
ऋग्वेद मण्डल - 8 के सूक्त 79 के मन्त्र
1 2 3 4 5 6 7 8 9
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 79/ मन्त्र 2
    ऋषिः - कृत्नुर्भार्गवः देवता - सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् । प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥

    स्वर सहित पद पाठ

    अ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति॑ । विश्व॑म् । यत् । तु॒रम् । प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥


    स्वर रहित मन्त्र

    अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् । प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥

    स्वर रहित पद पाठ

    अभि । ऊर्णोति । यत् । नग्नम् । भिषक्ति । विश्वम् । यत् । तुरम् । प्र । ईम् । अन्धः । ख्यत् । निः । श्रोणः । भूत् ॥ ८.७९.२

    ऋग्वेद - मण्डल » 8; सूक्त » 79; मन्त्र » 2
    अष्टक » 6; अध्याय » 5; वर्ग » 33; मन्त्र » 2
    Acknowledgment

    इंग्लिश (1)

    Meaning

    Soma that clothes the naked, cures all the sick and suffering of the world, gives eyes to the blind to see and legs to the lame to walk.

    मराठी (1)

    भावार्थ

    परमेश्वराची शक्ती अचिन्त्य आहे. त्यामुळे विपरीत गोष्टीही घडतात यात आश्चर्य नाही. ॥२॥

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    अयं परेशः यन्नग्नं तद् अभ्यूर्णोति=वस्त्रेण आच्छादयति । यत्=विश्वं=सर्वम् । तुरम्=रोगग्रस्तमस्ति । तद् भिषक्ति । तस्य कृपया । अन्धः=नेत्रविकलः । प्र+ख्यत्=पश्यति । श्रोणः=पङ्गुरपि । निर्भूत्=निर्भवति=निर्गच्छति ॥२ ॥

    हिन्दी (1)

    विषय

    N/A

    पदार्थ

    (यन्नग्नं) जो नग्न है, उसको वह परमात्मा (अभ्यूर्णोति) वस्त्र से ढाँकता है (यत्+विश्वम्+तुरम्) जो सब रोगग्रस्त है, उसकी (भिषक्ति) चिकित्सा करता है, (अन्धः) नेत्रहीन (प्र+ख्यत्+ईम्) अच्छी तरह से देखता है । (श्रोणः) पङ्गु (निः+भूत्) चलने लगता है ॥२ ॥

    भावार्थ

    परमात्मा की अचिन्त्य शक्ति है, इस कारण विपरीत बातें भी होती हैं, इसमें आश्चर्य्य करना नहीं चाहिये ॥२ ॥

    Top