Loading...
यजुर्वेद अध्याय - 37
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 37/ मन्त्र 16
    ऋषि: - दध्यङ्ङाथर्वण ऋषिः देवता - ईश्वरो देवता छन्दः - भुरिग्बृहती स्वरः - मध्यमः
    51

    ध॒र्त्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्त्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः।वाच॑म॒स्मे नि य॑च्छ देवा॒युव॑म्॥१६॥

    स्वर सहित पद पाठ

    ध॒र्त्ता। दि॒वः। वि। भा॒ति॒। तप॑सः। पृ॒थि॒व्याम्। ध॒र्त्ता। दे॒वः। दे॒वाना॑म्। अम॑र्त्यः। त॒पो॒जा इति॑ तपः॒ऽजाः ॥ वाच॑म्। अ॒स्मे इत्य॒स्मे। नि। य॒च्छ॒। दे॒वा॒युव॑म्। दे॒व॒युव॒मिति॑ देव॒ऽयुव॑म् ॥१६ ॥


    स्वर रहित मन्त्र

    धर्ता दिवो विभाति तपसस्पृथिव्यान्धर्ता देवो देवानाममर्त्यस्तपोजाः । वाचमस्मे नि यच्छ देवायुवम् ॥


    स्वर रहित पद पाठ

    धर्त्ता। दिवः। वि। भाति। तपसः। पृथिव्याम्। धर्त्ता। देवः। देवानाम्। अमर्त्यः। तपोजा इति तपःऽजाः॥ वाचम्। अस्मे इत्यस्मे। नि। यच्छ। देवायुवम्। देवयुवमिति देवऽयुवम्॥१६॥

    यजुर्वेद - अध्याय » 37; मन्त्र » 16
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्तमेव विषयमाह॥

    अन्वयः

    हे विद्वन्! यः पृथिव्यां तपसो दिवो धर्त्ता यस्तपोजा अमर्त्यो देवो देवानां धर्त्ता जगदीश्वरो विभाति, तद्विज्ञानेनाऽस्मे देवायुवं वाचं नियच्छ॥१६॥

    पदार्थः

    (धर्त्ता) (दिवः) प्रकाशमयस्य सूर्य्यादेः (वि, भाति) विशेषेण प्रकाशते (तपसः) प्रतापकस्य (पृथिव्याम्) अन्तरिक्षे (धर्ता) (देवः) प्रकाशस्वरूपः (देवानाम्) पृथिव्यादीनाम् (अमर्त्यः) मृत्युधर्मरहितः (तपोजाः) यस्तपसो जायते प्रकट्यते सः (वाचम्) सुशिक्षितां वाणीम् (अस्मे) अस्मभ्यम् (नि) नितराम् (यच्छ) देहि (देवायुवम्) या देवान् पृथिव्यादीन् दिव्यगुणान् विदुषो वा यावयति ताम्॥१६॥

    भावार्थः

    हे विद्वांसो! यः परमेश्वरः सर्वेषां धर्त्ता प्रकाशकस्तपसा विज्ञातव्योऽस्ति, तज्ज्ञापिकां विद्यामस्मभ्यं दत्त॥१६॥

    हिन्दी (1)

    विषय

    फिर उसी विषय को अगले मन्त्र में कहा है॥

    पदार्थ

    हे विद्वन्! जो (पृथिव्याम्) आकाश में (तपसः) सबको तपानेवाले (दिवः) प्रकाशमय सूर्य्य आदि का (धर्त्ता) धारणकर्त्ता जो (तपोजाः) तप से प्रकट होनेवाला (अमर्त्यः) मरणधर्मरहित (देवः) प्रकाशस्वरूप (देवानाम्) पृथिव्यादि तेंतीस देवों का (धर्त्ता) धारणकर्त्ता जगदीश्वर (वि, भाति) विशेषकर प्रकाशित होता है, उसके विज्ञान से (अस्मे) हमारे लिये (देवायुवम्) दिव्यगुणवाले पृथिव्यादि वा विद्वानों को सङ्गत करनेवाली (वाचम्) वाणी को (नि, यच्छ) निरन्तर दीजिये॥१६॥

    भावार्थ

    हे विद्वान् लोगो! जो परमेश्वर सबका धर्त्ता, प्रकाशक, तप से विशेषकर जानने योग्य है, उसको जाननेवाली विद्या को हमारे लिये देओ॥१६॥

    मराठी (1)

    भावार्थ

    हे विद्वान लोकांनो ! जो परमेश्वर सर्वांचा धारणकर्ता, सूर्य इत्यादीचा प्रकाशक, तपश्चर्येने विशेषकरून जाणण्यायोग्य असतो त्या परमेश्वराला जाणण्याची विद्या आम्हाला द्या.

    English (2)

    Meaning

    God is the Sustainer of the Sun, who imparts heat to all objects in the atmosphere. He is Immortal and realisable through austerity. Effulgent God is the Sustainer of all the forces of Nature. He shines lustrously. May He grant us Vedic speech, full of excellent teachings and companion of the learned.

    Meaning

    The self-effulgent wielder of the heavens, controller of the heat and light of the universe, sustainer of the divinities of nature, and lord immortal manifesting through His passion for existence, shines on the earth, thunders in the skies and blazes in the stars. Saint and sagely scholar, give us that voice and vision which may lead us to the life divine.

    Top