Loading...
अथर्ववेद के काण्ड - 19 के सूक्त 17 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 17/ मन्त्र 4
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - जगती सूक्तम् - सुरक्षा सूक्त
    30

    वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    वरु॑णः। मा॒। आ॒दि॒त्यैः। ए॒तस्याः॑। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑ ॥१७.४॥


    स्वर रहित मन्त्र

    वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥

    स्वर रहित पद पाठ

    वरुणः। मा। आदित्यैः। एतस्याः। दिशः। पातु। तस्मिन्। क्रमे। तस्मिन्। श्रये। ताम्। पुरम्। प्र। एमि। सः। मा। रक्षतु। सः। मा। गोपायतु। तस्मै। आत्मानम्। परि। ददे। स्वाहा ॥१७.४॥

    अथर्ववेद - काण्ड » 19; सूक्त » 17; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    विषय

    रक्षा करने का उपदेश।

    पदार्थ

    (वरुणः) सबमें उत्तम परमेश्वर (आदित्यैः) प्रकाशमान गुणों के साथ (मा) मुझे (एतस्याः) इस [बीचवाली] (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें.... [म०१] ॥४॥

    भावार्थ

    मन्त्र १ समान है ॥४॥

    टिप्पणी

    ४−(वरुणः) सर्वोत्तमः परमेश्वरः (आदित्यैः) अ०१।९।१। आङ्+दीपी दीप्तौ-यक्, पृषोदरादिरूपम्। आदीप्यमानैः प्रकाशमानेर्गुणैः। अन्यत् पूर्ववत् ॥

    इंग्लिश (1)

    Subject

    Protection and Security

    Meaning

    May Varuna, cosmic umbrella of life, with Adityas, life rays of the sun, from the same direction protect and promote me. Therein I advance. Therein I rest for my mainstay. That same light of life I attain to. May that guard me. May that save me. To that I surrender myself life and soul in truth of word and deed.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ४−(वरुणः) सर्वोत्तमः परमेश्वरः (आदित्यैः) अ०१।९।१। आङ्+दीपी दीप्तौ-यक्, पृषोदरादिरूपम्। आदीप्यमानैः प्रकाशमानेर्गुणैः। अन्यत् पूर्ववत् ॥

    Top