अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 17/ मन्त्र 7
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - अतिजगती
सूक्तम् - सुरक्षा सूक्त
26
वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
स्वर सहित पद पाठवि॒श्वऽक॑र्मा। मा॒। स॒प्त॒ऋ॒षिऽभिः॑। उदी॑च्याः। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑ ॥१७.७॥
स्वर रहित मन्त्र
विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥
स्वर रहित पद पाठविश्वऽकर्मा। मा। सप्तऋषिऽभिः। उदीच्याः। दिशः। पातु। तस्मिन्। क्रमे। तस्मिन्। श्रये। ताम्। पुरम्। प्र। एमि। सः। मा। रक्षतु। सः। मा। गोपायतु। तस्मै। आत्मानम्। परि। ददे। स्वाहा ॥१७.७॥
भाष्य भाग
हिन्दी (1)
विषय
रक्षा करने का उपदेश।
पदार्थ
(विश्वकर्मा) विश्वकर्मा [सब कर्म करनेवाला परमेश्वर] (सप्तऋषिभिः) सात ऋषियों सहित [कान, आँख, नाक, जिह्वा, त्वचा, पाँच ज्ञानेन्द्रिय, मन और बुद्धि सहित] (मा) मुझे (उदीच्याः) उत्तर वा बायीं (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें.... [म०१] ॥७॥
भावार्थ
मन्त्र १ के समान है ॥७॥
टिप्पणी
७−(विश्वकर्मा) सर्वकर्मकर्ता परमेश्वरः (सप्तऋषिभिः) ऋत्यकः। पा०६।१।१२८। इति प्रकृतिभावः। मनोबुद्धिसहितैः श्रोत्रनेत्रनासिकाजिह्वात्वग्रूपैः पञ्चज्ञानेन्द्रियैः (उदीच्याः) उत्तरस्याः। वामभागस्थायाः। अन्यत् पूर्ववत्-म०२॥
इंग्लिश (1)
Subject
Protection and Security
Meaning
May Vishvakarma, divine maker of the universe, with seven sages, protect and promote me from the north direction. Therein I advance. Therein I rest and find my haven. There itself I attain to as my goal. May that guard me. May that preserve me. To him I surrender myself life and soul in truth of word and deed.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
७−(विश्वकर्मा) सर्वकर्मकर्ता परमेश्वरः (सप्तऋषिभिः) ऋत्यकः। पा०६।१।१२८। इति प्रकृतिभावः। मनोबुद्धिसहितैः श्रोत्रनेत्रनासिकाजिह्वात्वग्रूपैः पञ्चज्ञानेन्द्रियैः (उदीच्याः) उत्तरस्याः। वामभागस्थायाः। अन्यत् पूर्ववत्-म०२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal