Loading...
अथर्ववेद के काण्ड - 19 के सूक्त 17 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 17/ मन्त्र 9
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - पञ्चपदा विराडतिशक्वरी सूक्तम् - सुरक्षा सूक्त
    27

    प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॑ति॒ष्ठाया॑ ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    प्र॒जाऽप॑तिः। मा॒। प्र॒जन॑नऽवान्। स॒ह। प्र॒तिऽस्था॑याः। ध्रु॒वायाः॑। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒।तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑ ॥१७.९॥


    स्वर रहित मन्त्र

    प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठाया ध्रुवाया दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥

    स्वर रहित पद पाठ

    प्रजाऽपतिः। मा। प्रजननऽवान्। सह। प्रतिऽस्थायाः। ध्रुवायाः। दिशः। पातु। तस्मिन्। क्रमे।तस्मिन्। श्रये। ताम्। पुरम्। प्र। एमि। सः। मा। रक्षतु। सः। मा। गोपायतु। तस्मै। आत्मानम्। परि। ददे। स्वाहा ॥१७.९॥

    अथर्ववेद - काण्ड » 19; सूक्त » 17; मन्त्र » 9
    Acknowledgment

    हिन्दी (1)

    विषय

    रक्षा करने का उपदेश।

    पदार्थ

    (प्रजननवान्) सृजन सामर्थ्यवाला (प्रजापतिः) प्रजापति [प्रजाओं का पालक परमेश्वर] (मा) मुझे (प्रतिष्ठायाः=प्रतिष्ठया) प्रतिष्ठा [गौरव] के (सह) साथ (ध्रुवायाः) स्थिर वा नीचेवाली (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें..... [म०१] ॥९॥

    भावार्थ

    मन्त्र १ के समान है ॥९॥

    टिप्पणी

    ९−(प्रजापतिः) प्रजापालकः परमात्मा (प्रजननवान्) उत्पादनसामर्थ्योपेतः (सः) (प्रतिष्ठायाः) तृतीयार्थे षष्ठी। प्रतिष्ठया। गौरवेण (ध्रुवायाः) स्थिरायाः। अधोभवायाः। अन्यत् पूर्ववत् ॥

    इंग्लिश (1)

    Subject

    Protection and Security

    Meaning

    May Prajapati, father sustainer of his people, with procreative power and stability, protect and promote me from the fixed direction below. Therein I advance. Therein I rest and find a haven. There itself I attain to as my goal. May that guard me. May that save me. To him I surrender life and soul in truth of word and deed.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ९−(प्रजापतिः) प्रजापालकः परमात्मा (प्रजननवान्) उत्पादनसामर्थ्योपेतः (सः) (प्रतिष्ठायाः) तृतीयार्थे षष्ठी। प्रतिष्ठया। गौरवेण (ध्रुवायाः) स्थिरायाः। अधोभवायाः। अन्यत् पूर्ववत् ॥

    Top