Loading...
अथर्ववेद के काण्ड - 9 के सूक्त 4 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 4/ मन्त्र 24
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - जगती सूक्तम् - ऋषभ सूक्त
    32

    ए॒तं वो॒ युवा॑नं॒ प्रति॑ दध्मो॒ अत्र॒ तेन॒ क्रीड॑न्तीश्चरत॒ वशाँ॒ अनु॑। मा नो॑ हासिष्ट ज॒नुषा॑ सुभागा रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ॥

    स्वर सहित पद पाठ

    ए॒तम् । व॒: । युवा॑नम् । प्रति॑ । द॒ध्म॒: । अत्र॑ । तेन॑ । क्रीड॑न्ती: । च॒र॒त॒ । वशा॑न् । अनु॑ । मा । न॒: । हा॒सि॒ष्ट॒ । ज॒नुषा॑ । सु॒ऽभा॒गा॒: । रा॒य: । च॒ । पोषै॑: । अ॒भि । न॒: । स॒च॒ध्व॒म् ॥४.२५॥


    स्वर रहित मन्त्र

    एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशाँ अनु। मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥

    स्वर रहित पद पाठ

    एतम् । व: । युवानम् । प्रति । दध्म: । अत्र । तेन । क्रीडन्ती: । चरत । वशान् । अनु । मा । न: । हासिष्ट । जनुषा । सुऽभागा: । राय: । च । पोषै: । अभि । न: । सचध्वम् ॥४.२५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 24
    Acknowledgment

    हिन्दी (1)

    विषय

    आत्मा की उन्नति का उपदेश।

    पदार्थ

    [हे विद्वानो !] (वः) तुमको (एतम्) इस (युवानम् प्रति) बलवान् [परमेश्वर] के प्रति (दध्मः) हम रखते हैं, (अत्र) यहाँ पर (तेन) उस [परमेश्वर] के साथ (क्रीडन्तीः) मन बहलाती हुई [तुम प्रजाओ !] (वशान् अनु) अनेक प्रभुताओं के साथ-साथ (चरत) विचरो। (सुभागाः) हे बड़े ऐश्वर्यवाले ! (नः) हमें (जनुषा) जनता [मनुष्यों] से (मा हासिष्ट) मत पृथक् करो, (च) और (रायः) धन की (पोषैः) वृद्धियों से (नः) हमें (अभि) सब ओर से (सचध्वम्) सींचो ॥२४॥

    भावार्थ

    जो मनुष्य विद्वानों के उपदेश से परमात्मा की आज्ञा में चलते हैं, वे मनुष्यों के बीच उत्तम सन्तान आदि और धन प्राप्त करके अनेक प्रकार प्रभुता करते हैं ॥२४॥ इति द्वितीयोऽनुवाकः ॥

    टिप्पणी

    २४−(एतम्) समीपवर्तिनम् (वः) युष्मान् (युवानम्) बलिनं परमेश्वरम् (प्रति) अभिलक्ष्य (दध्मः) स्थापयामः (अत्र) (तेन) यूना परमेश्वरेण (क्रीडन्तीः) खेलनं कुर्वन्त्यः (चरत) चलत (वशान्) प्रभुत्वानि (अनु) अनुसृत्य (नः) अस्मान् (मा हासिष्ट) ओहाक् त्यागे−लुङ्। मा त्यजत (जनुषा) जनेरुसिः। उ० २।११५। जनी प्रादुर्भावे-उसि। जनतया। जनसमूहेन (सुभागाः) भग-अण्। शोभनं भगमैश्वर्यसमूहो येषां ते (सचध्वम्) सिञ्चत। वर्धयत। अन्यत् पूर्ववत् ॥

    इंग्लिश (1)

    Subject

    Rshabha, the ‘Bull’

    Meaning

    O children of the earth, people of the human nation, thus do we present before you the power and presence of this divine youthful Rshabha, all abundant lord of life. Joyously play, and enjoy life in the presence of this lord to your complete self-fulfilment. And never by nature in the essence forsake us. Be happy and abundantly fortunate and prosperous, stay with us with honour and wealth, and with health and nourishment, advancing in body, mind and soul. (Also refer to Aitareya Upanishad, 1, 1-3)

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २४−(एतम्) समीपवर्तिनम् (वः) युष्मान् (युवानम्) बलिनं परमेश्वरम् (प्रति) अभिलक्ष्य (दध्मः) स्थापयामः (अत्र) (तेन) यूना परमेश्वरेण (क्रीडन्तीः) खेलनं कुर्वन्त्यः (चरत) चलत (वशान्) प्रभुत्वानि (अनु) अनुसृत्य (नः) अस्मान् (मा हासिष्ट) ओहाक् त्यागे−लुङ्। मा त्यजत (जनुषा) जनेरुसिः। उ० २।११५। जनी प्रादुर्भावे-उसि। जनतया। जनसमूहेन (सुभागाः) भग-अण्। शोभनं भगमैश्वर्यसमूहो येषां ते (सचध्वम्) सिञ्चत। वर्धयत। अन्यत् पूर्ववत् ॥

    Top