यजुर्वेद - अध्याय 19/ मन्त्र 50
ऋषिः - शङ्ख ऋषिः
देवता - पितरो देवताः
छन्दः - विराट् त्रिष्टुप्
स्वरः - धैवतः
4
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ऽअथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑। तेषां॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौमन॒से स्या॑म॥५०॥
स्वर सहित पद पाठअङ्गि॑रसः। नः॒। पि॒तरः॑। नव॑ग्वा॒ इति॒ नव॑ऽग्वाः। अथ॑र्वाणः। भृग॑वः। सो॒म्यासः॑। तेषा॑म्। व॒यम्। सु॒म॒ताविति॑ सुऽम॒तौ। य॒ज्ञिया॑नाम्। अपि॑। भ॒द्रे। सौ॒म॒न॒से। स्या॒म॒ ॥५० ॥
स्वर रहित मन्त्र
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषाँवयँ सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥
स्वर रहित पद पाठ
अङ्गिरसः। नः। पितरः। नवग्वा इति नवऽग्वाः। अथर्वाणः। भृगवः। सोम्यासः। तेषाम्। वयम्। सुमताविति सुऽमतौ। यज्ञियानाम्। अपि। भद्रे। सौमनसे। स्याम॥५०॥
Translation -
Our elders are radiant with knowledge, explorers of new paths, firm on principles, illuminators and peace-loving. May we be in their good grace and also in good friendship of the pious persons. (1)
Notes -
Navagvāḥ, नवां गां गच्छंति ये ते, those who traverse a new path; explorers. Angirasah, radiant with knowledge. Also, the descendants of Angiras. Atharvāṇaḥ, firm on principles. Or, the descendants of Atharvan. Bhrgavaḥ, illuminated with knowledge. Or the descendants of Bhrgu.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal