यजुर्वेद - अध्याय 19/ मन्त्र 69
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ऽअग्नऽऋ॒तमा॑शुषा॒णाः। शुचीद॑य॒न् दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ऽअरु॒णीरप॑ व्रन्॥६९॥
स्वर सहित पद पाठअध॑। यथा॑। नः॒। पि॒तरः॑। परा॑सः। प्र॒त्नासः॑। अ॒ग्ने॒। ऋ॒तम्। आ॒शु॒षा॒णाः। शुचि॑। इत्। अ॒य॒न्। दीधि॑तिम्। उ॒क्थ॒शासः॑। उ॒क्थ॒शास॒ इत्यु॑क्थ॒ऽशसः॑। क्षामा॑। भि॒न्दन्तः॑। अ॒रु॒णीः। अप॑। व्र॒न् ॥६९ ॥
स्वर रहित मन्त्र
अधा यथा नः पितरः परासः प्रत्नासोऽअग्नऽऋतमाशुषाणाः । शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥
स्वर रहित पद पाठ
अध। यथा। नः। पितरः। परासः। प्रत्नासः। अग्ने। ऋतम्। आशुषाणाः। शुचि। इत्। अयन्। दीधितिम्। उक्थशासः। उक्थशास इत्युक्थऽशसः। क्षामा। भिन्दन्तः। अरुणीः। अप। व्रन्॥६९॥
Translation -
Thus, О adorable Lord, our virtuous and ancient forefathers, institutors of holy rites based on immortal truths, attained pure light, and reciting sacred hymns and dispersing gloom made purple dawns manifest. (1)
Notes -
Adhā, अथ, now; then. Parāsaḥ, उत्कृष्टा:, illustrious. Also, in the old days. Pratnāsaḥ, ancient. Āśuṣāṇāḥ,अश्नवाना: व्याप्नुवंत;, per vading Śucidayan, शुचिं निर्मलं अयन् प्राप्ता:, have reached the unblemished. Didhitam, सूर्यरश्मिं रविमण्डलं वा , sun's rays or the orb of the sun. Ukthaśāsah, उक्यानि शस्त्राणि शंसन्ति ये ते, those who sing hymns of praise. Kṣāmā bhindantaḥ, breaking out of earth. Arunih apavran, uncovered the bright red rays.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal