Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 28
    ऋषिः - प्रजापतिर्ऋषिः देवता - इन्द्रो देवता छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः
    1

    सि॒ञ्चन्ति॒ परि॑ षिञ्च॒न्त्युत्सि॑ञ्चन्ति पु॒नन्ति॑ च।सुरा॑यै ब॒भ्वै्र मदे॑ कि॒न्त्वो व॑दति कि॒न्त्वः॥२८॥

    स्वर सहित पद पाठ

    सि॒ञ्चन्ति॒। परि॑। सि॒ञ्च॒न्ति॒। उत्। सि॒ञ्च॒न्ति॒। पु॒नन्ति॑। च॒। सुरा॑यै। ब॒भ्र्वै। मदे॑। कि॒न्त्वः। व॒द॒ति॒। कि॒न्त्वः ॥२८ ॥


    स्वर रहित मन्त्र

    सिञ्चन्ति परि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च । सुरायै बर्भ्वै मदे किन्त्वो वदति किन्त्वः ॥


    स्वर रहित पद पाठ

    सिञ्चन्ति। परि। सिञ्चन्ति। उत् । सिञ्चन्ति। पुनन्ति। च। सुरायै। बभ्वै्र। मदे। किन्त्वः। वदति। किन्त्वः॥२८॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 28
    Acknowledgment

    Translation -
    They pour it (into vessels); they mix it thoroughly; they pour it into jugs; they strain it. In the ecstasy of brown-red fermented drink, the aspirant exclaims : "what a thing you are ! What a thing you are!" (1)

    इस भाष्य को एडिट करें
    Top