Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 2
    ऋषिः - प्रजापतिर्ऋषिः देवता - सभोशो देवता छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः
    1

    निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा। साम्रा॑ज्याय सु॒क्रतुः॑। मृ॒त्योः पा॑हि वि॒द्योत् पा॑हि॥२॥

    स्वर सहित पद पाठ

    नि। स॒सा॒द॒। धृ॒तव्र॑त॒ इति॑ धृ॒तऽव्र॑तः। वरु॑णः। प॒स्त्या᳕सु। आ। साम्रा॑ज्या॒येति॒ साम्ऽरा॑ज्याय। सु॒क्रतु॒रिति॑ सु॒ऽक्रतुः॑। मृ॒त्योः। पा॒हि॒। वि॒द्योत्। पा॒हि॒ ॥२ ॥


    स्वर रहित मन्त्र

    निषसाद घृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः । मृत्योः पाहि विद्योत्पाहि॥


    स्वर रहित पद पाठ

    नि। ससाद। धृतव्रत इति धृतऽव्रतः। वरुणः। पस्त्यासु। आ। साम्राज्यायेति साम्ऽराज्याय। सुक्रतुरिति सुऽक्रतुः। मृत्योः। पाहि। विद्योत्। पाहि॥२॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 2
    Acknowledgment

    Translation -
    This venerable king, who is observing a vow, and who is good in deed, has ascended you for acquisition of an empire. (1) Protect him from death. (2) Protect him from the lightning. (3)

    इस भाष्य को एडिट करें
    Top