अथर्ववेद - काण्ड 20/ सूक्त 47/ मन्त्र 17
प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षीः। प्र॒त्यङ्विश्वं॒ स्वर्दृ॒शे ॥
स्वर सहित पद पाठप्र॒त्यङ् । दे॒वाना॑म् । विश॑: । प्र॒त्यङ् । उत् । ए॒षि॒ । मानु॑षी: ॥ प्र॒त्यङ् । विश्व॑म् । स्व॑: । दृ॒शे ॥४७.१७॥
स्वर रहित मन्त्र
प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः। प्रत्यङ्विश्वं स्वर्दृशे ॥
स्वर रहित पद पाठप्रत्यङ् । देवानाम् । विश: । प्रत्यङ् । उत् । एषि । मानुषी: ॥ प्रत्यङ् । विश्वम् । स्व: । दृशे ॥४७.१७॥
अथर्ववेद - काण्ड » 20; सूक्त » 47; मन्त्र » 17
भाषार्थ -
हे परमेश्वर! आप (प्रत्यङ्) प्रत्येक पदार्थ में व्याप्त हैं, आप (देवानां विशः) दिव्यकोटि के उपासकों के हृदयों में (उदेषि) उदित होते हैं। (प्रत्यङ्) आप प्रत्येक पदार्थ में व्याप्त हैं, (मानुषीः) श्रवण मनन निदिध्यासनाभ्यासी जनों के हृदयों में भी (उदेषि) उदित होते हैं। (प्रत्यङ्) आप प्रत्येक पदार्थ में व्याप्त हैं, (विश्वम्) और विश्व को (स्वर्दृशे) आप निज आनन्दमय स्वरूप दर्शा रहे हैं।