अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 3
सु॑त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑। सोमा॑सो॒ दध्या॑शिरः ॥
स्वर सहित पद पाठसु॒त॒ऽपाव्ने॑ । सु॒ता: । इ॒मे । शुच॑य: । य॒न्ति॒ । वी॒तये॑ ॥ सोमा॑स: । दधि॑ऽआशिर: ॥६९.३॥
स्वर रहित मन्त्र
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये। सोमासो दध्याशिरः ॥
स्वर रहित पद पाठसुतऽपाव्ने । सुता: । इमे । शुचय: । यन्ति । वीतये ॥ सोमास: । दधिऽआशिर: ॥६९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 3
भाषार्थ -
(दध्याशिरः) ध्यानविधि द्वारा परिपक्व (इमे सुताः) ये निष्पन्न, और (शुचयः) पवित्र (सोमासः) भक्तिरस, (वीतये) परमेश्वर की प्राप्ति के लिए, (सुतपाव्ने) उत्पन्नभक्तिरस की स्वीकृति के निमित्त, उसके प्रति (यन्ति) प्रवाहित होते हैं।
टिप्पणी -
[दध्याशिरः=दधि (ध्यान)+आशिरः (आ=पूर्णतया+ श्रा=पाके)।]