अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 6
त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो। त्वां व॑र्धन्तु नो॒ गिरः॑ ॥
स्वर सहित पद पाठत्वाम् । स्तोमा॑: । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ त्वाम् । व॒र्ध॒न्तु॒ । न॒: । गिर॑: ॥६९.६॥
स्वर रहित मन्त्र
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो। त्वां वर्धन्तु नो गिरः ॥
स्वर रहित पद पाठत्वाम् । स्तोमा: । अवीवृधन् । त्वाम् । उक्था । शतक्रतो इति शतऽक्रतो ॥ त्वाम् । वर्धन्तु । न: । गिर: ॥६९.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 6
भाषार्थ -
(शतक्रतो) हे सैकड़ों अद्भुत कर्मोंवाले परमेश्वर! (स्तोमाः) वैदिक सामगानों ने (त्वा) आपके यश को (अवीवृधन्) बढ़ाया है। (उक्था) वैदिक सूक्तों ने (त्वा) आपके यश को बढ़ाया है। (नः) हमारी (गिरः) स्तुतिवाणियाँ भी (त्वा) आपके यश को (वर्धन्तु) बढ़ाएँ।