अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 7
अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म्। यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥
स्वर सहित पद पाठअक्षि॑तऽऊति: । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्र॑: । म॒ह॒स्रिण॑म् ॥ यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥६९.७॥
स्वर रहित मन्त्र
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम्। यस्मिन्विश्वानि पौंस्या ॥
स्वर रहित पद पाठअक्षितऽऊति: । सनेत् । इमम् । वाजम् । इन्द्र: । महस्रिणम् ॥ यस्मिन् । विश्वानि । पौंस्या ॥६९.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 7
भाषार्थ -
(अक्षितोतिः) अक्षीण रक्षावाला अर्थात् सदा रक्षक (इन्द्रः) परमेश्वर, (इमं वाजम्) हमें ऐसी शक्ति (सनेत्) प्रदान करे कि हम (सहस्रिणम्) हजारों की सेवा कर सकें। वह परमेश्वर (यस्मिन्) जिसमें कि (विश्वानि) सब प्रकार की (पौंस्या) शक्तियाँ हैं।