Loading...
अथर्ववेद > काण्ड 20 > सूक्त 69

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 9
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६९

    यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑। रोच॑न्ते रोच॒ना दि॒वि ॥

    स्वर सहित पद पाठ

    यु॒ञ्जन्ति॑ । ब्र॒ध्नम् । अ॒रु॒षम् । चर॑न्तम् । परि॑ । त॒स्थुष॑: ॥ रोच॑न्ते । रो॒च॒ना । दि॒वि ॥६९.९॥


    स्वर रहित मन्त्र

    युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः। रोचन्ते रोचना दिवि ॥

    स्वर रहित पद पाठ

    युञ्जन्ति । ब्रध्नम् । अरुषम् । चरन्तम् । परि । तस्थुष: ॥ रोचन्ते । रोचना । दिवि ॥६९.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 9

    भाषार्थ -
    (ब्रध्नम्) सबसे महान् (अरुषम्) रोषरहित, (तस्थुषः परि चरन्तम्) चारों ओर स्थित जगत् में विचरनेवाले परमेश्वर को, ध्यानी, उपासक, (युञ्जन्ति) अपने साथ योगविधियों द्वारा युक्त करते हैं, सम्बद्ध करते हैं, जिसके कि सामर्थ्य द्वारा (दिवि) द्युलोक में (रोचना) रुचिकर चमकीले तारा गण (रोचन्ते) चमक रहे हैं।

    इस भाष्य को एडिट करें
    Top