अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 12
इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑। अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
स्वर सहित पद पाठइन्द्र॑: । म॒ह्ना । म॒ह॒त: । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य॑ ॥ अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वै: । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । न॒: ॥९१.१२॥
स्वर रहित मन्त्र
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य। अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः ॥
स्वर रहित पद पाठइन्द्र: । मह्ना । महत: । अर्णवस्य । वि । मूर्धानम् । अभिनत् । अर्बुदस्य ॥ अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवै: । द्यावापृथिवी इति । प्र । अवतम् । न: ॥९१.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 12
भाषार्थ -
(इन्द्रः) परमेश्वर ने (मह्ना) निज महिमा से, सूर्य के ताप द्वारा (अर्बुदस्य) अम्बु अर्थात् जल के प्रदाता (महतः अर्णवस्य) महा-समुद्र के (मूर्धानम्) उपरि-स्तरों का (अभिनत्) छेदन-भेदन किया, और परिणाम में पैदा हुए (अहिम्) अन्तरिक्षगामी मेघ का (अहन्) हनन किया, तथा (सप्त सिन्धून्) सर्पण करती हुई नदियों को (अरिणात्) प्रवाहित किया। इस प्रकार (देवैः) दिव्यशक्तियों द्वारा (द्यावापृथिवी) द्युलोक और पृथिवीलोक (नः) हमारी (प्रावतम्) पूरी रक्षा करते हैं।
टिप्पणी -
[अर्बुदस्य=अर्बुदः, अम्बुदः (निरु০ ३.२.१०)। अहिम्=मेघम्। अहिः अयनात्, एति अन्तरिक्षे (निरु০ २.५.१७)। सप्त=सर्पणात् (निरु০ ४.४.२७)।]