Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 2
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः। विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥

    स्वर सहित पद पाठ

    ऋ॒तम् । शंस॑न्त: । ऋ॒जु । दीध्या॑ना: । दि॒व: । पु॒त्रास॑: । असु॑रस्य । वी॒रा: ॥ विप्र॑म् । पद॑म् । अङ्गि॑रस: । दधा॑ना: । य॒ज्ञस्य॑ । धाम॑ । प्रथ॒मम् । म॒न॒न्त॒ ॥९१.२॥


    स्वर रहित मन्त्र

    ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः। विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥

    स्वर रहित पद पाठ

    ऋतम् । शंसन्त: । ऋजु । दीध्याना: । दिव: । पुत्रास: । असुरस्य । वीरा: ॥ विप्रम् । पदम् । अङ्गिरस: । दधाना: । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥९१.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 2

    भाषार्थ -
    (दिवः) प्रकाशमान, तथा (असुरस्य) प्रज्ञानवान् परमेश्वर के (अङ्गिरसः) प्राणाभ्यासी (वीराः पुत्रासः) धर्मवीर उपासक-पुत्र—(ऋतम्) सत्य और (ऋजु) सरल वेदज्ञान का (शंसन्तः) प्रकथन करते हुए, (दीध्यानाः) समाधि में मग्न होकर (पदं विप्रम्) प्रापणीय मेधावी पद को (दधानाः) अपनी-अपनी आत्माओं में धारण करते हुए, (यज्ञस्य) उपासना-यज्ञ की (प्रथमं धाम) सर्वोत्कृष्ट ज्योति अर्थात् परमेश्वर का (मनन्त) मनन करते हैं।

    इस भाष्य को एडिट करें
    Top