Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 9
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑। बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥

    स्वर सहित पद पाठ

    तम् । व॒र्धयन्त: । म॒तिऽभि॑: । शि॒वाभि॑: । सिं॒हम्ऽइव । नान॑दतम् । स॒धऽस्थे॑ ॥ बृह॒स्पति॑म् । वृषणम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ । जि॒ष्णुम् ॥९१.९॥


    स्वर रहित मन्त्र

    तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे। बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥

    स्वर रहित पद पाठ

    तम् । वर्धयन्त: । मतिऽभि: । शिवाभि: । सिंहम्ऽइव । नानदतम् । सधऽस्थे ॥ बृहस्पतिम् । वृषणम् । शूरऽसातौ । भरेऽभरे । अनु । मदेम । जिष्णुम् ॥९१.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 9

    भाषार्थ -
    जीवात्मा और परमात्मा के (सधस्थे) सह-स्थान अर्थात् सह-वास-स्थान हृदय में, (सिंहम् इव) मानो सिंह के समान (नानदतम्) अन्तर्नाद करते हुए, तथा (वृषणम्) आनन्दरस की वर्षा करते हुए, (जिष्णुम्) सर्वविजयी (बृहस्पतिम्) वेदपति या ब्रह्माण्डपति के सद्गुणों का—(शिवाभिः मतिभिः) वेदोक्त कल्याणमयी मतियों द्वारा—(वर्धयन्तः) बढ़-बढ़कर कीर्तन करते हुए हम उपासक-सखा, (शूरसातौ) शूर बने-कामादि के विनाश के निमित्त (भरे भरे) प्रत्येक देवासुर-संग्राम में, (तम् अनु मदेम) उस बृहस्पति को सदा प्रसन्न रखते हैं।

    इस भाष्य को एडिट करें
    Top