Loading...
अथर्ववेद > काण्ड 5 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 25/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - योनिः, गर्भः छन्दः - अनुष्टुप् सूक्तम् - गर्भाधान सूक्त

    पर्व॑ताद्दि॒वो योने॒रङ्गा॑दङ्गात्स॒माभृ॑तम्। शेपो॒ गर्भ॑स्य रेतो॒धाः सरौ॑ प॒र्णमि॒वा द॑धत् ॥

    स्वर सहित पद पाठ

    पर्व॑तात् । दि॒व: । योने॑: । अङ्गा॑त्ऽअङ्गात् । स॒म्ऽआभृ॑तम् । शेप॑: । गर्भ॑स्य । रे॒त॒:ऽधा । सरौ॑ । प॒र्णम्ऽइ॑व । आ । द॒ध॒त् ॥२५.१॥


    स्वर रहित मन्त्र

    पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम्। शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत् ॥

    स्वर रहित पद पाठ

    पर्वतात् । दिव: । योने: । अङ्गात्ऽअङ्गात् । सम्ऽआभृतम् । शेप: । गर्भस्य । रेत:ऽधा । सरौ । पर्णम्ऽइव । आ । दधत् ॥२५.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 25; मन्त्र » 1

    भाषार्थ -
    (पर्वतात्) पर्वत [की ओषधियों] से, (दिवः योनेः) द्युलोक की योनिरूप परमेश्वर [की कृपा] से, (अङ्गात्, अङ्गात्) शरीर के अङ्ग-अङ्ग से (समाभृतम् =समाहृतम्) एकत्रित हुए, (गर्भस्य रेतोधाः) गर्भ सम्बन्धी रेतस् अर्थात् वीर्य का आधान करनेवाला, (शेप:) लिङ्गेन्द्रिय१, (आ दधतु) [मातृयोनि में] वीर्याधान करे, (इव) जैसेकि [धनुर्धारी], (सरौ) सरण करनेवाले इषु में ( पर्णम् ) पंख का (आ दधत्) आधान करता है।

    इस भाष्य को एडिट करें
    Top