अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 9
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदोष्णिक्
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा म॑नु॒ष्या॒नाग॑च्छ॒त्तां म॑नु॒ष्या॒ उपा॑ह्वय॒न्तेरा॑व॒त्येहीति॑।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । म॒नु॒ष्या॑न् । आ । अ॒ग॒च्छ॒त् । ताम् । म॒नु॒ष्या᳡: । उप॑ । अ॒ह्व॒य॒न्त॒ । इरा॑ऽवति । आ । इ॒हि॒ । इति ॥१३.९॥
स्वर रहित मन्त्र
सोदक्रामत्सा मनुष्यानागच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । मनुष्यान् । आ । अगच्छत् । ताम् । मनुष्या: । उप । अह्वयन्त । इराऽवति । आ । इहि । इति ॥१३.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 9
भाषार्थ -
(सा) वह विराट् (उदक्रामत) उतक्रान्त हुई, (सा) वह (मनुष्यान्) मनुष्यों को (आगच्छत्) प्राप्त हुई, (ताम्) उस को (मनुष्याः) मनुष्यों ने (उप अह्वयन्त) अपने समीप बुलाया [और कहा कि] (इरावति) हे अन्न और जलवाली! (एहि) आ (इति) इस प्रकार।
टिप्पणी -
[मन्त्र (५) में विराट् को पितरों ने बुलाया और मन्त्र (९) में मनुष्यों ने। पितरः पुरनिवासी हैं; और मनुष्याः, जनपद अर्थात् ग्रामनिवासी हैं।]