अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 15
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - विराड्गायत्री
सूक्तम् - विराट् सूक्त
तां बृह॒स्पति॑राङ्गिर॒सोधो॒क्तां ब्रह्म॑ च॒ तप॑श्चाधोक्।
स्वर सहित पद पाठताम् । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । अ॒धो॒क् । ताम् । ब्रह्म॑ । च॒ । तप॑: । च॒ । अ॒धो॒क् ॥१३.१५॥
स्वर रहित मन्त्र
तां बृहस्पतिराङ्गिरसोधोक्तां ब्रह्म च तपश्चाधोक्।
स्वर रहित पद पाठताम् । बृहस्पति: । आङ्गिरस: । अधोक् । ताम् । ब्रह्म । च । तप: । च । अधोक् ॥१३.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 15
भाषार्थ -
(ताम्) उस विराट् को (आङ्गिरसः) प्राणविद्या के जानने वाले (बृहस्पतिः) बृहती वेदवाणी के पति ने (अधोक्) दोहा (ताम्) उस विराट् से (ब्रह्म च, तपः च) ब्रह्म को और तप को (अधोक्) दोहा।
टिप्पणी -
[अङ्गिराः= प्राण। प्राण है शरीराङ्गी और शरीर के अङ्गों का रस, "सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः प्राणो वा अङ्गानां रसः, प्राणो हि वा अङ्गानां रस:" (बृहद् उप० अध्याय १। ब्रा० ३। खण्ड १९)। अतः प्राणविद्या का ज्ञाता है "आङ्गिरस"। बृहस्पतिः= "वाग् वै बृहतो, तस्याः एष पतिः, तस्मादु बृहस्पतिः" (बृहद्० उप, अध्याय १। ब्रा० ३। खण्ड २०)। आङ्गिरस-बृहस्पति सप्त ऋषियों का मुख्य है। इस ने विराट् से ब्रह्म और तप का दोहन किया। सप्त ऋषियों के मन्त्रित्व में राज्य में ब्रह्म और तप का प्रसार होता है– यह अभिप्राय है। मन्त्र (१४) में 'छन्दः' द्वारा वेदमन्त्रों का निर्देश हुआ है और मन्त्र (१५) में बृहस्पति द्वारा वेद-वाणी का निर्देश हुआ है]।