अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 43
सूक्त - सिन्धुद्वीपः
देवता - प्रजापतिः
छन्दः - अनुष्टुप्
सूक्तम् - विजय प्राप्ति सूक्त
वै॑श्वान॒रस्य॒ दंष्ट्रा॑भ्यां हे॒तिस्तं सम॑धाद॒भि। इ॒यं तं प्सा॒त्वाहु॑तिः स॒मिद्दे॒वी सही॑यसी ॥
स्वर सहित पद पाठवै॒श्वा॒न॒रस्य॑ । दंष्ट्रा॑भ्याम् । हे॒ति: । तम् । सम् । अ॒धा॒त् । अ॒भि । इ॒यम् । तम् । प्सा॒तु॒ । आऽहु॑ति: । स॒म्ऽइत् । दे॒वी । सही॑यसी ॥५.४३॥
स्वर रहित मन्त्र
वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि। इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥
स्वर रहित पद पाठवैश्वानरस्य । दंष्ट्राभ्याम् । हेति: । तम् । सम् । अधात् । अभि । इयम् । तम् । प्सातु । आऽहुति: । सम्ऽइत् । देवी । सहीयसी ॥५.४३॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 43
Subject - Strict Law Enforcment
Word Meaning -
विश्व के सब जीवों नर नारियों का अहित करने वालों को (दंष्ट्राभ्यां हेति: ) दोनो दण्ड व्यवस्था कारागार और मृत्यु दण्ड कठोरता से दिया जाए | ( समाज और गौ का अहित करनेवालों के लिए कठोर दण्ड व्यवस्था का पालन हो) |