अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 48
सूक्त - सिन्धुद्वीपः
देवता - प्रजापतिः
छन्दः - अनुष्टुप्
सूक्तम् - विजय प्राप्ति सूक्त
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॒तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः। म॒न्योर्मन॑सः शर॒व्या॒ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥
स्वर सहित पद पाठयत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑त: । यत् । वा॒च: । तृ॒ष्टम् । ज॒नय॑न्त । रे॒भा: । म॒न्यो: । मन॑स: । श॒र॒व्या᳡ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥५.४८॥
स्वर रहित मन्त्र
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः। मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥
स्वर रहित पद पाठयत् । अग्ने । अद्य । मिथुना । शपात: । यत् । वाच: । तृष्टम् । जनयन्त । रेभा: । मन्यो: । मनस: । शरव्या । जायते । या । तया । विध्य । हृदये । यातुऽधानान् ॥५.४८॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 48
Subject - Avoid Hot Words as Reaction वाणि से प्रतिक्रिया निषेध (कटु शब्द न बोलें )
Word Meaning -
हे राजन उन्हें वाग्दण्ड दें ,जो आज पति पत्नी क्रोध में आ कर परस्पर कटु अपशब्द बोल बैठते हैं, बहुत बोलने के स्वभाव वाले मित्र भी वाणी द्वारा कटुता उत्पन्न करते हैं उन की वाणी विचारशील जनों के हृदय को पीड़ा पहुंचाने वाले बाण की तरह बींध देती हैं - आवेश में आ कर कुछ भी कटु शब्द न बोलें |