अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 41
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ता
छन्दः - आर्षी गायत्री
सूक्तम् - विजय प्राप्ति सूक्त
ब्राह्म॒णाँ अ॒भ्याव॑र्ते। ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ॥
स्वर सहित पद पाठब्रा॒ह्म॒णान् । अ॒भि॒ऽआव॑र्ते । ते । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ते । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.४१॥
स्वर रहित मन्त्र
ब्राह्मणाँ अभ्यावर्ते। ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥
स्वर रहित पद पाठब्राह्मणान् । अभिऽआवर्ते । ते । मे । द्रविणम् । यच्छन्तु । ते । मे । ब्राह्मणऽवर्चसम् ॥५.४१॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 41
Subject - Vedic Temperaments
Word Meaning -
वेदों के ज्ञान को हम व्यवहार लाते हैं जिस से हमें ऐसा सब धन प्राप्त हो जो हमारे अंदर ब्राह्मण वृत्तियों की तेजस्विता और सामर्थ्य उत्पन्न करे | ( समृद्ध होने पर सात्विक अपरिग्रह और दान की जीवन शैलि अपनाओ |