Loading...
अथर्ववेद > काण्ड 20 > सूक्त 107

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 107/ मन्त्र 12
    सूक्त - बृहद्दिवोऽथर्वा देवता - इन्द्रः छन्दः - भुरिक्परातिजागतात्रिष्टुप् सूक्तम् - सूक्त-१०७

    ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्वमिन्द्र॑मे॒व। स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ॥

    स्वर सहित पद पाठ

    ए॒व । म॒हान् । बृ॒हत्ऽदि॑व: । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व ॥ स्वसा॑रौ । मा॒त॒रिभ्व॑री॒ इति॑ । अ॒रि॒प्रे इति॑ । हि॒न्वन्ति॑ । च॒ । ए॒ने॒ इति॑ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥१०७.१२॥


    स्वर रहित मन्त्र

    एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव। स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥

    स्वर रहित पद पाठ

    एव । महान् । बृहत्ऽदिव: । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव ॥ स्वसारौ । मातरिभ्वरी इति । अरिप्रे इति । हिन्वन्ति । च । एने इति । शवसा । वर्धयन्ति । च ॥१०७.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 107; मन्त्र » 12

    भाषार्थ -
    (মহান্) মহান্, (বৃহহিবঃ) মহান আচরণকারী, (অথর্বা) নিশ্চল স্বভাব পুরুষ (স্বাম্) নিজের (তন্বম্) বিস্তৃত স্তুতি (ইন্দ্রম্) পরমেশ্বরের জন্য (এব)(এব) এইভাবে/এরূপে (অবোচৎ) বলেছে। (মাতরিভ্বরী) আকাশে বর্তমান (স্বসারৌ) উত্তমরূপে গ্রহণকারী বা গতিসম্পন্ন [বা দুই বোনের সমান সহায়ক] দিন ও রাত (চ) এবং (অরিপ্রে) নির্দোষ (এনে) এই দুই [সূর্য ও পৃথিবী] (শবসা) নিজের সামর্থ্য দ্বারা [উনাকে] (হিন্বন্তি) প্রসন্ন করে (চ) এবং (বর্ধয়ন্তি) প্রশংসা করে ॥১২॥

    भावार्थ - আমাদের পূর্বে ঋষিগণও সেই পরমাত্মার স্তুতি করেছে, এবং দিন রাত আদি কাল ও সূর্য পৃথিবী আদি সব লোক উনার আজ্ঞাকারী ॥১২॥

    इस भाष्य को एडिट करें
    Top