अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 6
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॑ ते॒ सोमा॑सो वृत्र॒हत्ये॑षु सत्पते। यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥
स्वर सहित पद पाठते । त्वा॒ । मदा॑: । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑स: । वृ॒त्र॒ऽहत्ये॑षु । स॒त्ऽप॒ते॒ ॥ यत् ।का॒रवे॑ । दश॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ब॒र्हिष्म॑ते । नि । स॒हस्रा॑णि । ब॒र्हय॑: ॥२१.६॥
स्वर रहित मन्त्र
ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते। यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥
स्वर रहित पद पाठते । त्वा । मदा: । अमदन् । तानि । वृष्ण्या । ते । सोमास: । वृत्रऽहत्येषु । सत्ऽपते ॥ यत् ।कारवे । दश । वृत्राणि । अप्रति । बर्हिष्मते । नि । सहस्राणि । बर्हय: ॥२१.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 6
मन्त्र विषय - মনুষ্যকর্তব্যোপদেশঃ
भाषार्थ -
(সৎপতে) হে সৎপুরুষদের রক্ষক! [সেনাপতি] (তে) সেই (মদাঃ) আনন্দ প্রদায়ী বীরগণ, (তানি) সেই (বৃষ্ণ্যা) বীরগণের যোগ্য কর্ম এবং (তে) সেই (সোমাসঃ) ঐশ্বর্যসমূহ (ত্বা) তোমাকে (বৃত্রহত্যেষু) শত্রুদের হননকারী সংগ্রামে (ত্বা) তোমাকে (অমদন্) প্রসন্ন করেছে, (যৎ) যখন (বর্হিষ্মতে) বিজ্ঞানী (কারবে) কর্মকর্তাদের জন্য (দশ সহস্রাণি) দশ সহস্র [অসংখ্য] (বৃত্রাণি) শত্রুদের (অপ্রতি) বিনা বিরোধেই (নি বর্হয়ঃ) তুমি নাশ করেছো ।।৬।।
भावार्थ - ধার্মিক রাজা সজ্জনদের রক্ষার্থে দুষ্টদের নাশ করে আনন্দের সহিত বৈভব বৃদ্ধি করুক ।।৬।।
इस भाष्य को एडिट करें